B 270-7 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 270/7
Title: Māghamāhātmya
Dimensions: 31 x 12.4 cm x 155 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1039
Remarks:


Reel No. B 270-7

Inventory No.: 28700

Reel No.: B 270/7

Title Māghamāhātmya

Remarks assigned to Vāyupurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, after fol. 155 text is missing

Size 31.0 x 12.4 cm

Folios 156

Lines per Folio 7

Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā.mā. in the lower right-hand margin of the verso under the word rāma. 

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1039

Manuscript Features

Fol. 51number is foliated double but the text is not repeated.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārada uvāca

saṃsāre kliśyamānānāṃ jaṃtūnāṃ pāpakāriṇāṃ

karmaṇā bhrāmyamā(2)ṇānāṃ kā gatiḥ kamalodbhava 1

sukham icchaṃti te mūḍhā necchaṃti sukhakāraṇaṃ

necchaṃti duḥkhale(3)śaṃ vā taddhetau satataṃ yatāḥ

alasā dharmavimukhā viṣayāsaktacetasaḥ

teṣāṃ muktiḥ kathaṃ brahman ra(4)tir dharme kathaṃ bhavet

kṛpāviṣṭena cittena narān etān samuddhara

dharmādyupetavacasā viṣṇubhaktivivardhi(5)nā || (fol. 1v1–5)

«Sub-colophon:»

iti śrīvāyu. mā. ekonatriṃśo dhyāyaḥ 29 (fol. 153r7–153v1)

End

māghamāsasya māhātyam aṃśāṃśena prakīrtti(6)taṃ

tasmād etad (anuṣṭḥādhvaṃ) dharmaṃ bhāgavataṃ śubhaṃ

dharmeṇānena saṃtuṣṭaḥ samyakcīrṇena vai hariḥ

dadāty abhimatān kāmā(7)n muktiṃ caiva sudurlabhāṃ

ity uktvā virarāmātha gālavo munisattamaḥ

tataḥ kutīrakṣetrasthā brāhmaṇā brahmavādinaḥ- (fol. 155v5–7)

Microfilm Details

Reel No. B 270/7

Date of Filming 30-04-1972

Exposures 157

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 20-04-2004

Bibliography