B 270-8 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 270/8
Title: Māghamāhātmya
Dimensions: 31 x 8.2 cm x 74 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/341
Remarks:


Reel No. B 270-8 Inventory No. 28704

Reel No.: B 270/8

Title Māghamāhātmya

Remarks assigned to Padmapurāṇa

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, first and after 75, folios are missing.

Size 32.0 x 8.2 cm

Folios 75

Lines per Folio 6

Foliation numbers in right-hand middle margins of verso 

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

Fol. 13 number is foliated double but the text is not repeated.

Excerpts

Beginning

-kuñjeṣu mṛgayan mṛgaṃḥ (!) || 5 ||

hanyatān (!) hanyatām ṛṣe, mṛgo vegāt palāyate ||

iti jalpan sa bhṛtyeṣu, svayam utplutya hanti ca || 6 ||

i(2)tas tataḥ punar yyāti kvacit yaśyan vanasthalīṃ ||

viṭapoḍḍinasaṃtastralīnakekikulākulī (!) || 7 ||

haliṇīgaṇavitastān (!) dhāvatsvā⟪bhāṃ⟫pada(3)diṅmukhāṃ ||

kvacit phelavaphetkālatālalāvavibhīṣaṇāṃ (!) || 8 ||

khaḍgayūthaiḥ kvacil lakṣmīṃ dadhānām iva dantināṃ ||

kvacit koṭalasaṃghu(4)ṣṭa,ghūṣaṇādininādinīṃ (!) || 9 || (fol. 2r1–4)

«Sub-colophon:»

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasamvāde māghamāhātmye navamo dhyāyaḥ || (fol. 59r3)

End

idānīm ucitaṃ brūhi bā(5)⟪lya⟫lānām ṛṣisattamaḥ (!) ||

lomaśa uvāca ||

kumāro ʼdhītavedo yaṃ samāptaniyamo yuvā ||

āsāntu (!) sānurāgānāṃ (!) gṛdrānukarapaṅkajaṃ || 289(6) ||

tato lomaśavākyena, svapitur vvacasā tathā ||

vivāhavadanaś cā⟪tu⟫śu, brahmacāri (!) sudhārmmikaḥ || 290 ||

puṇyanhi (!) śubhaknakṣatre, sakhityaṃ kṛtamaṅgalaṃ (fol. 75v4–6)

Microfilm Details

Reel No. B 270/8

Date of Filming 30-04-1972

Exposures 76

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 21-04-2004

Bibliography