B 275-14 Madanasundarī
Manuscript culture infobox
Filmed in: B 275/14
Title: Madanasundarī
Dimensions: 25.4 x 8.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/939
Remarks:
Reel No. B 275/14
Inventory No. 28366
Title Madananāṭaka
Remarks
Author Jagaccandra
Subject nāṭaka
Language Maithili
Text Features This nāṭaka was staged on the occasion of upanayana of Ugra Malla, the son of the king Jagatprakāśa Malla. (see fol. 2r3)
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 25.4 x 8.2 cm
Binding Hole
Folios 11
Lines per Folio 7
Foliation figures in the right margin on the verso
Place of Copying Bhaktapur
King Jagatprakāśa Malla
Place of Deposit NAK
Accession No. 4/939
Edited MS no
Manuscript Features
Excerpts
Beginning
❖ śrī 3 nāṭeśvarābhyāṃ namaḥ || ||
nāndi || || gauḍā mālava || co ||
tribhuvana tārini maheśāni tambini ta(2)va rūpavarani napāra
jānina pārayatu amunigaṇa devasava praṇavahu sadā śivadāra ||
agama āgama paragu(3)putahiraha tohe anurāga masāna vihāra
kathinana ciṃtita phala deya praṇavahu sadā śivadā(4)ra ||
(fol. 1r1–4)
ve(4)lāvala || co ||
ugramalla ko upanayana bhayihaya, bhagatanagara para || dhru ||
nāṭaka para sūtradhāra maheśa, iha(5) satibhavāni dura karo kaleśa || ||
(fol. 2r3–5)
jagatacandra bhana (6) juvati gumāni pahu laga boli lahu sudhārasa vāni || ||
(fol. 2v5–6)
iti (3) prathanāṅka samāptaḥ || || (fol. 4v2–3)
iti (4) dutiyāṅka samāptaṃ || (fol. 8r3–4)
End
sānti rasa || paṃcama || co ||
athirakare vara jānu he kamala pātaka jalature || dhru ||
bhavana kanaka jana rajata ādi(11v1)jata thira nahi rahasava
jāna suta mitasava dhana sukhadukha sarira athira jānara mena ||
śirijana sarira i(2)saresavakā mananṛpa ava avadāse manahi
pāoya pune adharama apajasa manavase pāvayata pāse ||
jagata pra(3)kāśa āsakayara tohara candraśeṣara siṃha bhāya
jagatajanani padahe thahirākhaha duhu janaka duhu kāya ||
(fol. 11r7–11v3)
Colophon
iti madananāmanāṭaka tṛtiyaṅka samāptaṃ || ||
śrīśrīśrīnāṭeśvarābhyā namaḥ || || (5) || || ||
śrī || || || śrī ||| || ||śrī || || ||
(fol. 11v4–5)
Microfilm Details
Reel No. B 275/14
Date of Filming 14-05-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by KT/JM
Date 16-09-2004