B 275-7 Nalīyanāṭaka
Manuscript culture infobox
Filmed in: B 275/7
Title: Nalīyanāṭaka
Dimensions: 20.3 x 7.4 cm x 108 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 790
Acc No.: NAK 1/397
Remarks:
Reel No. B 275/7
Inventory No. 45441
Title Nalῑyanāṭaka
Remarks
Author Jayapratāpa Malla
Subject Nāṭaka
Language Hindī
Manuscript Details
Script Newari
Material paper
State complete and undamaged
Size 20.3 x 7.4 cm
Binding Hole
Folios 108
Lines per Folio 6
Foliation figures on the verso
Date of Copying NS 790
Place of Deposit NAK
Accession No. 1/397
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīnṛtyeśvaraya ||
śrīgurugaṇeśāya namaḥ || ||
kāmoda || co ||
cāṃdavadana (2)hara cādatilakadhara,
cāṃdaśekharavara nāma,
bhamite bhamayakaya sadā śiva nāca(3)ra
gaurī rākhala diśavāma ||
duyi duguṇamukhase bhela latā dhara mādhavamuruja (4) vajāve,
munigaṇe gāvarasu śavadepika samaraviśaśi jhara jhara āve ||
gaṇa(5)pati senāpati duhujanaka erahasānanda nṛtyavihāre,
gagaṇa eṣaṇa bhela ṅula(6)kavṛṣṭi atikari nṛpa dela jaladhāre ||
jagataprakāśa bhana cāṃdaśekhara dhana (2r1)bhubhuti muguti de vesāre,
jagata janani karu sādhāka abhimata apāra karuṇā siṃdhu pā(2)re || || (fol. 1v1–2r2)
End
paṃcama || co ||
athirakare (6) vara jāna he, kamalapāta jala bhūle ||
dhru ||
bhavanakanakajanarajata ādijata thira nahi (108v1)raha savajāne,
sutamita savadhana sukhadukha sarira, athirajānalamane ||
śirija (2)ra śarira īśara savakā, mananṛpa avayavadāsa,
manahi pāvaya pune adharama a(3)pajasu, mana vase pāvaya ta pāsa ||
jagrataprakāśa āsakaela tohara, cāṃdaśekhara siṃ(4)ha bhāe,
jagata jananipada he thahirākhaha duhu janaka dunhu kāya || (fol. 108r5–108v4)
Colophon
iti śrīśrījayagatprakāśamallaviracitaṃ nalīyaṃ nāṭakaṃ saṃpūrṇṇaṃ || || saṃ 790 śāvaṇ (!) a vadi 2 || || (fol. 235r3–4)
Microfilm Details
Reel No. B 275/7
Date of Filming 09-05-1972
Exposures 112
Used Copy Kathmandu
Type of Film positive
Remarks fol 1st has been filmed double
Catalogued by JU/MS
Date 04-02-2004