B 275-8 Jaiminībhāratanāṭaka
Manuscript culture infobox
Filmed in: B 275/8
Title: Jaiminībhāratanāṭaka
Dimensions: 20 x 7.5 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. B 275-8
Inventory No. 27787
Title Jaiminibhāratanāṭakanirdeśanāvalī
Subject nāṭaka
Language Newari
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State complete
Size 20.0 x 7.5 cm
Folios 23
Lines per Folio 16
Place of Deposit NAK
Accession No. 1/1696
Used for edition no
Manuscript Features
There is a prakīrṇa folio of a sanskrit nāṭaka. The story is related with the characters of Sudhanvā, Prabhāvatī, Rukmiṇī and Śrīkṛṣṇa. Full text of the folio is given at the end after colophon.
Excerpts
Beginning
❖ śrī 3 nṛtyanāthāya namaḥ || (2)
nāndi śloka || (3)
nāndi me || māllava || ja a tha pra || tribhuvaṇa || (4)
sūtra praveśa || gauḍā mālla || atha || praṇamata || (5)
puṣpāñjali ślokaḥ || (6)
kalyāṇa rāmakali || khala || saṃgīta || (7)
naṭi, tipaṃ duṃ || (8)
rājavarṇṇanā || rājavije || pra || sunaya || (9)
deśavarṇṇanā ||mārudhanāśrī || co || rājate || (10)
sūtra nissāra || mārudhanāśrī || co || sumati || lu 1 || (exp.1:1-10)
iti prathamoṅka || || (exp.3:5)
iti dvitīyāṅka || (exp.7:7)
iti tṛtīyāṅka || (exp.12:5)
iti caturthāṅka || (exp.18:1)
End
bhīma, kuntī, citra, uru, davaraṃ duṃ || (13)
viśrāma || (14)
kṛṣṇādi, davaraṃ duṃ || (15)
viśrāma || (16)
yajña yāya || (17
vyāsokti, yajña || rājavijaya || pra || turaga taralaṃ || (exp.23:1)
rājā sāle || (2)
deva bhāva || bhairavī || || co saṃgarābhi || (3)
paṃcama || co || jīvanaṃ || (exp.22:12-23:3)
Colophon
iti jaiminibhārata, pañcamāṅka samāptaṃ || śubha || (5)
me, pu 2(9) || (6)
mepu 124 lu 39 thika (exp.23:4-6)
A full text of prakīrṇa folio
❖ sudhanvokti śṛṃgāra || dhanāśrī || e ||
ava śṛṇu kāmini māmakaṃ kiṃ bhavitā (2) śaśimukhi mama vacanamadaye ||
kāmaśarapīḍīta hṛdayaṃ vilokaya su(3)nayani sundari priye vadanaṃ || ||
prabhāvatyukti śṛṃgāra ||
velāva || co ||
nā(4)garakāma samavararūpaṃ || dhru ||
kiṃ kathayāmi tāvaka caritaṃ, kamala va(5)dana śṛṇu khedaharana nṛpate ||
nātha vārijadalalocana nayana sukhada (exp.24b1) guṇagaṇa sadana nṛpate || ||
rukmiṇi paisāra || vaḍārī || e ||
rukmiṇi jā(2)myahamanyabhavanaṃ || dhru ||
muditā sarasaṃ śrīkṛṣṇāgamanaṃ bhavati hi tvaritaṃ (3) susātasadanaṃ || (exp.24t1-24b3)
Microfilm Details
Reel No. B 275/8
Date of Filming 10-05-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/JM
Date 16-09-2004