B 276-14(2) Śrīkhaṇḍacaritranāṭaka (2)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 276/14
Title: Śrīkhaṇḍacaritranāṭaka
Dimensions: 26 x 8.2 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1551
Remarks:
Reel No. B 276-14
Inventory No.: 119471
Title Śrīkhaṇḍacaritanāṭaka
Remarks Mayūradhvajopākhyānanāṭaka
Attributed to Daṇḍakathā (sic !)
Author Bhūpatīndra Malla
Subject Nāṭaka
Language Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 26.0 x 8.2 cm
Folios 99
Lines per Folio 6
Foliation figures in right-hand margin on the verso
Place of Copying Uttarāpura
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/1551
Manuscript Features
Excerpts
Beginning
jaṭasa vimala gaṃgā gohmayā(1v1) sā gayetā,
jagatajanani mātā vāmasaṃ vāna lātā |
bhutagaṇa parivāraṃ ohmayā dhyāna yā(2)tā,
suramuni naranāgaṃ bhuktimuktiṃ phonetā || ||
jaya hara(3) vacu gala bhala sā vahāna,
khavasa murati sati yuvatina vāna ||
rasikana gaṇajaṭi bhutinā(4)ṭa thāna,
dhuli dhucheguli dhuti vāsakhe masāna ||
kavaṅa kalanamuti mukuṭa sohāna,
kuṇḍa(5)la hnasasa jaṭa saṃ cikhi ciyāna ||
nṛpati bhupati indra mallayā nidāna,
manasa haraṣa śi(6)va caraṇa joṅāna
prathamasa davalisa sū(2r1)tra paraveśa,
śirasa bacāka candra dharapu maheśa ||
hnasasa kuṇḍala bina jyātha sā vahāna,
bho(2)pe yasa dudharapu vāsa samasāna ||
ḍamaru triśura lāsa gaṃgā jaṭa sāṁsa,
ciya dhuti dhuche(3)guli khokhi biva jāsa ||
jayabhupati indrayā kevalana bhāva,
osa bhajana yāya asikha(4) rasatāva ||
me pu 2 || ||
puṣpāñjali ślokaḥ ||
sūtra, aya jaganmohinī mathā cha thanā vayamāla || ||
naṭī, tīpaṃ, duṃ || ||
naṭī(2v1) aya svāmī sevā ināpa yāya ||
naṭī, aya svāmī chalapolasa ājñāthyaṃ je vayadhuno āva(2) chu yāya mālā || ||
sūtra aya jaganmohinī śrīśrījayabhūpatīndra malladevasana thava śrī(3)śrīrājakumārayā cūḍākaraṇa utsava nimittina mayūradhvajopākhyāna nāṭaka daya(4)kī dhaka ājñā datā || ||
naṭī, aya svāmī osa rājā gathiṃhmā juyu jena masiyā || ||
sūtra(5) aya sundarī chana masilasā jena kāne ṅeṅo || ||
naṭī, svāmī ājñā dayakine || ||
surujakulayā maṇi bhupatīndra vī(3r1)ra,
pituvacanasa osa sumeruthe thīra ||
śatuli osana mukha taravāra tīra,
vipakṣa gu(2)mānagula mitaku ajīra ||
sokovoko guṇasaṅa gohmayā akīra,
manasa maluva madu(3) kaṭhina bihīra ||
suratasiṃhana hlāla narapati hīra,
guputasa matakhasa ilathe gaṃbhī(4)ra ||
sūtra, aya sundarī osa rājā thathiṃhmā thukā || ||
natī, aya svāmī chala(5)polasena ājñā dayāna,
jike paricaya julo,
osa deśayā guṇa khā ināpe ṅeṅa bijyāhu(6)ne || ||
sūtra, sundarī hlāva || ||
u(3v1)tara guṁ khvalasa uttarānāmapūra,
bhagavati vasalapu thva deśayā mūla ||
parajā paṃcana cala(2)ti pikāse mūsa,
thākurayā sevāhmana tā chula laṁpūsa ||
ulisa upala vala hāku paramā(3)na,
parana kotuya maphu dase coṅa māna ||
suratasiṃhana hlāla naṭi ukutīna,
gala gaḍha pa(4)lākhāla agama atīna
naṭī, aya svāmī osayā uttarāpura deśavarṇṇanā tha(5)thiṃ thukā juyu || ||
sūtra, sundarī chaṃ khava the hlāka || ||
sūtra, aya sundarī thanā khāchi viśrā(6)mana cone ||
naṭī, svāmī jivakhe || ||
sūtra, aya sundarī śrīśrījayabhūpatī(4r1)ndra malla mahārājayā ājñāthyaṃ,
ji ratnadhvaja juya, cha śrīkhaṇḍarāṇī juyāva, guṇijana raṃja(2)nāyāta vane nuyo ||
naṭī, svāmī ji vakhe || ||
End
ratna, śrīśrījayabhūpatīndra malla prabhu thākulayā saptāṃ(99r1)ga rājya vṛddhi juyamāla ||
sarvva, tathāstu || ||
Colophon
iti daṇḍakathāyāṃ śrīkhaṇḍa(99b3)caritanāmanāṭake tṛtīyo'ṅkaḥ samāptaḥ || || śrīśrīśrībhagavatī prīṇātu ||
Microfilm Details
Reel No. B 276/14
Date of Filming 16-05-1972
Exposures 100
Used Copy Kathmandu
Type of Film positive
Remarks 2 exps. of fols. 1v-2r.
Catalogued by KT/RS
Date 01-04-2004
Bibliography