B 294-14 Rāmāśvamedha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 294/14
Title: Rāmāśvamedha
Dimensions: 38 x 14 cm x 150 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1521
Remarks:


Reel No. B 294-14 Inventory No. 57246

Title Rāmāśvamedha

Remarks assigned to the Padmapurāṇa-pātālakhaṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 14.0 cm

Folios 150

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand and lower right-hand margin, under the marginal title rā.śva. and in the lower right-hand margin under the word rāma

Scribe Vāṇīdhara Śarmā

Date of Copying SAM 1904

Place of Copying Pālpā Ṭānasena

Place of Deposit NAK

Accession No. 4/1521

Manuscript Features

Excerpts

Beginning

oṃ śrīmanmaṃgalamūrttaye namaḥ || śrīrāmāya namaḥ || ||

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīra(2)yet || 1 ||

|| śrīvyāsa uvāca ||

tataḥ paraṃ dharādhāraṃ pṛṣṭavān bhujageśvaraṃ ||

vātsāyano munivaraḥ kathām etāṃ sunirmalāṃ || 2 ||

śeṣā(3)śeṣakathās tvatto jagatsargalayādikāḥ ||

bhūgolaś ca khagolaś ca jyotiścakravinirṇayaḥ || 3 ||

mahattatvādisṛṣṭīnāṃ pṛthaktattva vi(4)nirṇayaḥ ||

nānārājacaritrāṇi kathitāni tvayānagha || 4 || (fol. 1v1–4)

End

tvayā pṛṣṭā rāma kathā (4) mayā te kathitā purā [[mune]] ||

kim anyat kathyatāṃ brahman puratas tava dhīmataḥ || 29 ||

śṛṇvaṃti ye kathām etāṃ brahmahatyaughanāśi(5)nīṃ ||

te yāṃti paramaṃ sthānaṃ sarvadeveṣu durllabhaṃ || 30 ||

goghnaś caiva sutaghnaś ca surāpo gurutalpagaḥ ||

kṣaṇāt pūto bhavaty eva(6)m acireṇa dvijarṣabhaḥ || 31 || || (fol. 150r3–6)

Colophon

iti śrīpadmapurāṇe pātālasaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe hayamedhasamāptikathanaṃ purāṇaśravaṇamahimāvarṇanaṃnāmāṣṭaṣaṣṭhitamodhyāyaḥ || 68 || ||

jānakīvallabhāya namaḥ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || ||

śrīsaṃvat 1904 || caitra śuklapaurṇimāyāṃ budhavāsare dvijavaraśrīvāṇīdharaśarmmaṇā likhitam idaṃ pālpā deśe ṭānsenagrāme śubhaṃ (fol. 150r6–9)

Microfilm Details

Reel No. B 294/14

Date of Filming 05-06-1-1972

Exposures 156

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-02-2006

Bibliography