B 294-8 Rāmāyaṇarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 294/8
Title: Rāmāyaṇarahasya
Dimensions: 27.3 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/1012
Remarks:

Reel No. B 294/8

Inventory No. 57472

Title Agniveśarāmāyaṇa

Remarks alternative title: Śataślokīrāmāyaṇa, Rāmāyaṇasāra, Rāmāyaṇarahasya

Author Agniveśa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 12.0 cm

Binding Hole

Folios 11

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand and lower right-hand margin under the marginal title a.rā. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1012

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśābhyāṃ namaḥ ||    ||

śrīśāradācaraṇapadmayugaṃ nidhāya
citte gaṇeśacaraṇau paraṇayena natvā ||
rāmāyaṇī(2)yam akhilaṃ munibhiḥ praṇītam
ādyair ahaṃ tad iha sārataraṃ pravakṣye || 1 ||

pūrvaṃ yo ditijo narārddhavapuṣā siṃhena nistāritaḥ
(3) soyaṃ viśravasaḥ suto ʼsurasutā garbhodbhavo rāvaṇaḥ ||
tenā ʼtīva sadā jagat trayam idaṃ duṣṭena saṃtāpitaṃ
jātas tad badhahetave (4) daśarathāc chrirāmanāmā hariḥ || 2 || (fol. 1v1–4)

End

bhūmau nirgatasītayā virahito rāmo mahīṃ kevalāṃ
varṣāṇām ayutaṃ ta(7)taḥ samabhunac caikātapatreṇa vai. ||
rājyasyāsanam āsthitau sva[[ta]]nayau kṛtvā samaṃ bāṃdhavaiḥ
sārddhaṃ svīyapuraprajābhir amara(8)sthānaṃ vimānair yayau || 101 ||

ity etad yaś caritraṃ paṭhati raghupater yo naro vā śṛṇoti
sāraṃ rāmāyaṇasya pratidina(9)m ṛṣiṇā cāgniveśyenagītam ||
soyaṃ nirdhūtapāpo jaladharapadam āruhya yānena yāti
svargaṃ devyena devair abhimukha(10)m akhilaṃ saṃgataiḥ stūyamānaḥ || 102 || (fol. 11r6–10)

Colophon

iti śrīagniveśamuniviraci[[taḥ]] śrīrāmāyaṇasāras samāptaḥ ||    ||    ||    || (fol. 11r10)

Microfilm Details

Reel No. B 294/8

Date of Filming 05-06-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-02-2006