B 308-15 Rasamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 308/15
Title: Rasamañjarī
Dimensions: 27.6 x 10.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 3/540
Remarks:
Reel No. B 308-15 Inventory No. 50535
Title Rasamañjarī
Author Bhānudatta
Subject Sāhityaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 10.5 cm
Folios 6
Lines per Folio 9,11
Foliation figures in the upper left-hand margin of verso under the abbreviation ra.sa.maṃ. and lower right-hand margin of verso under the word rāmaḥ.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3/540
Manuscript Features
Available foll. are 1–6.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
ātmīyañ caraṇan dadhāti purato nimnonnatāyāṃ bhuvi
svīyenaiva kareṇa karkṣati taroḥ puṣpaṃ śramāśṃkayā ||
talpe (2) kiñ ca mṛgatvacā viracite nidrāti bhāgair nijair
antaḥ premabharālasāṃ priyatamām aṅge dadhano haraḥ || 1 ||
vidvajjanamanobhṛṃgarasavyāsaṃ(3)gahetave,
eṣā prakāśyate śrīmadbhānunā rasamañjarī, || 2 ||
tatra raseṣu śṛṅgārasyābhyarhitatvena tadālaṃbanavibhāvatvena nāyikā (4) tāvan nirūpyate || 3 || sā ca trividhā, || || svakīyā parakīyā sāmānyā ceti 4 (fol. 1v1–4)
End
parakīyā kalahāṃtaritā yathā ||
bhartṛḥ (!) yasya kṛte gurur laghur abhūd goṣthī kaniṣṭhīkṛtā ||
dhiryaṃ ko(10)śadhamaṃgataṃ sahachrī nītiḥ kṛtā dūrataḥ ||
nirmuktā tṛṇavattrayā paricitā śrotaśvinī biṃduvat
sakrodhād avadhīri(11)to hatadhiyā mārtar balīyān vidhiḥ || ||
sāmānyavanitā kalahāṃtaritā yathā ||
yat yaṃkeruhalakṣmapāṇikamalaṃ bhā- (fol. 6v9–11)
Colophon
(fol.)
Microfilm Details
Reel No. B 308/15
Date of Filming 02-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 24-07-2004
Bibliography