B 33-12 Ratnakaraṇḍikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 33/12
Title: Ratnakaraṇḍikā
Dimensions: 27 x 4.5 cm x 210 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 3/376
Remarks:

Reel No. B 33/12

Title Ratnakaraṇḍikā

Remarks Alternative Title: Mahāsmṛtisamuccaya

Author Droṇa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 5 cm

Binding Hole 1, left of the centre

Folios 211

Lines per Folio 5

Foliation figures in right margin of the verso

Scribe Anantarāma, daivajña

Date of Copying NS 481 māghakṛṣṇa 8 śanivāra (~ 1361 AD)

Place of Copying Māṇigala, Tāliṅgeśvara

King Jayarājamalladeva

Donor Jayapati Somaśarman

Place of Deposit NAK

Accession No. 3-376

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

prāyaścittopa+++nāṃ viṣayavibhāgaḥ kriyate |

yadi hi viṣayavyavasthayā vibhajyante tadā prāmāṇyāviśeṣāl laghūpadeśenaiva prāyaścittānuṣṭhānasiddhai (!) ggurūpadeśānām ānarthakyaprasaṅgāt | tataś ca phalatas teṣām aprāmāṇyam eva syāt | tasmāt sarvvadharmmaśāstrāvirodhena viṣayavibhāgo varṇanīyaḥ | ayañ cāmyā (!) gautamasyābhipreta eva dṛśyate | yenāsāv evam āha | enasi guruṇi gurūṇi laghuṇi laghūni | guruṇi pāpe gurūṇi prāyaścittāni [[laghuni pāpe]] laghūnīty arthaḥ | śāstravyatirekena prāyaścitte dīyamāne gurulāghave doṣaṃ darśayaty aṅgirāḥ ||

(svā)bhiprāyakṛtaṃ karmma yat kiñ cij jñānavarjjitam |
krīḍākarmmeva bālānāṃ tatsarvvaṃ niḥphalaṃ bhavet ||
yad vinā dharmmaśāstreṇa prāyaścittaṃ pradīyate |
na tena śuddhim āpnoti prāyaścitte kṛte pi saḥ || (fols. 1v1–2r2)

End

svarggāt sametya bhuvi saptadināny uṣitvā
svarggaṃ prayāti harir antapade bharaṇyāḥ |

tathā |

raudrādyapādāśvayuji prasuptā santoṣitā hemavatī surādyaiḥ |
mūle rccitottiṣṭhatitan navamyāṃ haryantapāde jagato hitāya ||

antapāde niśābhāge śravaṇānupadā bhavet |
tadā devyāḥ samutthānaṃ navamyāṃ hi parāyaṇaḥ |

tathā |

na svapiti divā viṣṇū rātrau na pratibudhyate |
dvādaśī ṛkṣasaṃyogāt pādayo gamakāraṇam ||
ekādaśyupavāseṣu mohasyāpy apanuttaye |
nānā⟨vā⟩vākyāvirodhas tu droṇenākāri yatnataḥ ||

iti droṇaviracite ratnakaraṇḍikā nāmasmṛtisamuccayaḥ || samāptaḥ || || (fol. 210r5–v4)

Colophon

śreyo stu śrīmat(!)nepālikasamvat 481 māghakṛṣṇāṣṭamyāṃ tithau || anurādhānakṣatre || śanīścaravāsare pustakasiddhim idam || śrī lalitāpurīnagaryāṃ śrīmāṇīglake nairityadigasthaśrīthaṃbusthānādhipativipravaṃśodbhavadvijavarottamaśrījayapatisomaśarmmanena sarvvasatyaupakārārthaṃ āyuskāmārthaṃ sarvvaduritopasāntyarthaṃ ratnakaraṇḍikā nāma mahāsmṛtisamuccaya likhāpitam || ○ || tasmin aiva (!) nagaryāṃ śrīmāṇīglake dakṣiṇasthaśrītāliṅgeśvarasthānādhivāsina daivajña anantarāmanāmnena manasā vācā karmmaṇā triśuddhena ratnakaraṇḍikā nāma mahāsmṛtisamuccaya likhitaṃ | śubham astu sarvvajagataṃ || rājāddhirājaparame[[śva]]raparamabhaṭārikaśrīśrījayarājamala⁅devasya vijayarājyaṃ⁆ (fols. 210v5–211r5)

Microfilm Details

Reel No. B 33/12

Date of Filming 22-10-1970

Exposures 217

Used Copy Hamburg

Type of Film negative

Remarks Fol. 210r is out of focus.

Catalogued by DA

Date 02-11-2005