B 33-14 Dānavākyāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 33/14
Title: Dānavākyāvalī
Dimensions: 37 x 4.5 cm x 118 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/312
Remarks:

Reel No. B 33/14

Title Dānavākyāvalī

Author Vidyāpati, Dhīramati

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 37 x 4.5 cm

Binding Hole 1, left of the centre

Folios 118

Lines per Folio 5

Foliation figures in left margin of the verso

Place of Deposit NAK

Accession No. 5-312

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

vande mukundasya padāravindaṃ vandāruvṛndārakavṛndavandyam |
mandākinī yanmakarandabindusandohasandehadhiyaṃ dadhāti ||

trailokyādhipateḥ padatrayabhuvaṃ daityādhipaṃ yācato
dattāṃ sattvamayena tena vasudhām evāgrato gṛhṇataḥ |
devārthe balinaṃ baliṃ cchalayato py asmai hares tuṣyataḥ
svārājyapratibhūbhaviṣṇu sapadi svastyakṣaraṃ pātu vaḥ ||

śrīkāmeśvararājapaṇḍitakulālaṅkārasāraḥ śriyām
āvāso narasiṃhadevamithilābhūmaṇḍalākhaṇḍalaḥ |
dṛpyaddūrddharavairidarppadalano bhūd darpanārāyaṇo
vikhyātaḥ śaradindukundadhavalabhrāmyadyaśomaṇḍalaḥ ||

tasyo⁅dā⁆raguṇāśrayasya mithilakṣmāpālacūḍāmaṇeḥ
śrīmaddhīramatiḥ priyā vijayate bhūmaṇḍalālaṅkṛtiḥ |
dāne kalpalateva cārucarite yāru⁅ndha⁆++ +rā
yā lakṣmīr iva vaibhave guṇagaṇe gaurīva yā iṣyate ||

vāṇī puṇyajalāvikāśivimalā vijñānavāpīsamā
ramyaṃ tīrthanivāsivāsabhavanaṃ candrābham abhraṃliham |
udyānaṃ phlapuṣpanamraviṭapacchāyābhir ānandanaṃ
bhikṣubhyaḥ sarasānnadānam anaghaṃ yasyā bhavānyā iva ||

lakṣmībhājaḥ (kṛtārthaḥ) na kṛtasumanaso yā mahādānahema-
grāmai rājīvarājībahalatarapadā gīrṇṇarāgais tu nāgaiḥ |
vijñānujñāpya (!) vidyāpatim atikṛtinaṃ sapramāṇām u(dā)rā
rājñī puṇyāvalokā viracayati navāṃ dānavākyāvalīṃ sā || ||

tatrādau dānapraśaṃsā || tatra mahābhārate || (fols. 1v1–2r4)

End

pūjādi vidhāya, adya śravaṇānakṣatre, śvetayānakaraṇakāsaṃvṛtasarvvalokagamanakāmo muṃ vastrācchāditakambalaṃ bṛhaspatidaivatam ityādi dakṣiṇādaśāgra .. .. sparśāntaṃ || ||

svato vātmeṣṭatamadhanadāne ||

svato vatha (!) dhanan datvā yad iṣṭa(ṃ) ++m ātmanaḥ |
prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ |

pūjādi vidhāya, adya svātīnakṣatre aihalaukikamahāyaśolābhataduttaraśubhavarggalokaprāptikāma idam ātmeṣṭatamadhanaṃ viṣṇudaivatam ityādi dakṣiṇāsparśāntaṃ ||

yāvat svarggataraṅgiṇīharajaṭājūṭāntam ālambate
yāvad viśvavikāśavistṛtakaraḥ sūryo yam ujjṛmbhate |
yāvan maṇḍalam aindavaṃ vitanute śambhoḥ śiromaṇḍalaṃ,
tāvat kīrttilateyam astu saphalā devyāḥ satāṃ śreyase || (fol. 118v1–4)

Colophon

nibandhān samyag ālocya śrīvidyāpatiśūruṇā |
dānavākyāvalī devyāḥ pramāṇair vvimalīkṛtā ||

samastaprakriyāvirājamānadānadalitakalpalatābhimānabhavabhaktibhāvitabahumānamahāmahāmahādevīśrīdhīramatidevīviracitā dānavākyāvalī paripūrṇṇā || śubham astu || (fol. 118v4–5)

Microfilm Details

Reel No. B 33/14

Date of Filming 22-10-1970

Exposures 123

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 15-11-2005