B 33-25 Divyaśuddhiprakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 33/25
Title: Divyaśuddhiprakaraṇa
Dimensions: 31 x 5.5 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 395
Acc No.: NAK 5/806
Remarks:

Reel No. B 33/25

Title Divyaśuddhiprakaraṇa

Remarks assigned to the Pitāmahasmṛti

Author ascribed to Pitāmaha

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 5.5 cm

Binding Hole 1, left of the centre

Folios 9

Lines per Folio 5

Foliation figures in right margin of the verso

Date of Copying NS 395 (~ 1275 AD)

King Anantamalla

Place of Deposit NAK

Accession No. 5-806

Used for edition yes; Lariviere?

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvavide ||

pitāmahaṃ samāgamye (!) paripṛcchati bhārgavaḥ ||
bhagavan brūhi tattvena saṃsayo ʼtra mahātmaneḥ (!) ||
yasmin arthe na vidyate kadā cit sākṣino ʼnaghāḥ ||
katham prasiṣidhyate (!) so tho (!) vada tan me pitāmaha ||

pitāmaha uvāca ||

śṛṇu vatsa vaco mahya (!) yat tvatā paricoditaṃ ||
yathā satyaṃ yathā dharma (!) samprakīrttayate naḥ (!) sākṣi (!) ||
samayasmin (!) yasmin vivādeṣu ṣākṣiṇo nāsti sambhavaḥ ||
sāsase tu viśeṣeṇa tatra divyāna (!) dāpayet ||
yasmā (!) devai (!) prayuktāni puṣkarārtham mahātmabhiḥ ||
parasparaviśuddhyarthan tasmā (!) divyāni nāmataḥ || (fol. 1v1–4)

End

māsekena suvarṇṇasya rupasya ca suvarttulaṃ |
svesasveṣṭasikṣaḥ (!) samyakārā ye nuḍikādvayaṃ ||
pūrite kṣīrinībhyāṃ kalasi tata(!)dvayaṃ nyaset ||
sopavāsasucisnāta udared (!) apare hani |
rudramūrtti jagaṃnātha lakṣmīvāso namo stu te ||
tvayādhiṣṭhīyate yatra tatra sarvvaṃ pravarttate ||
tvayā vina (!) vṛthā sasarvvaṃ vastujātañ cagattraye (!) |
tasmā (!) tvam eva goptena (!) dharmataṃtum (!) arhasi ||
iti sapūjya (!) puṣpena śirāropitapatrakaḥ jiyaḥ (!) ||
suvarṇṇi bhavati rupe (!) xx ceva parājayaḥ ||

iti divyaśudiḥ (!) samāptaṃ || || (fols. 8v3–9r1)

Colophon

⟪samvat⟫ || iṣu nātha tathā vahni || samvata śate sati māse cetra śitye pakṣe navaṃmyā budhvāsare || mahārājādhirāja || parameśvara paramabhaṭāriśrīśrīmadhanāntamaladevasya vijayarāje || dijavaraśrī | dhamādikāra | jasabrahmasya pustako yaṃ | ratnabrahmena likhitaṃm iti ||

yatheva likhita pūrvvaṃ tatheva likhita ma⟪ā⟫yā |
mayā do⟪na⟫kho na kārayet anulekha viprajaya |
bhīti saṃśadoṣo smin śodhanīyo hi ⟪te⟫ dhīdhanaiḥ || ○ ||
bhagnapṛṣṭakaṭigrīva staṣadṛṣṭir adhomukhaḥ |
duḥkhena likhitaṃ sāstra ⟪ṣu⟫putravata pratipālayet ||
subhaṃ ⟪va⟫bhavati lekhakapāṭakayor iva || ○ ||

maṅgalamahāśrī || ○ || (fol. 9r1–5)

Microfilm Details

Reel No. B 33/25

Date of Filming 23-10-1970

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks The verso side of fol. 8 is filmed before the recto.

Catalogued by DA

Date 05-11-2005