B 34-2 Smṛtisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 34/2
Title: Smṛtisāra
Dimensions: 35 x 4.5 cm x 96 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 377
Acc No.: NAK 5/807
Remarks:

Reel No. B 34/2

Title Smṛtisāra, Vyavahārapada + Vivādapada

Author Harinātha

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 35 x 4.5 cm

Binding Hole 1, left of the centre

Folios 96

Lines per Folio 6

Foliation figures in the left margin of the verso

Scribe Prāṇapati

Date of Copying LS 377 phālguṇaśudi 8 somavāra (~1496 CE)

Place of Copying Ahiaulīgrāma

King Rūpanārāyaṇa

Place of Deposit NAK

Accession No. 5-807

Manuscript Features

Excerpts

Beginning

❖ oṃ vighneśāya namaḥ ||

atha vivādapadāni ||

tatra manuḥ

teṣām ādyam ṛṇādānaṃ nikṣepo [ʼ]svāmivikrayaḥ |
sambhūya ca samutthānaṃ dattasyāṇapakarmma ca |
vetanasyaiva cādānaṃ samuddiśya vyatikramaḥ |
krayavikrayānuśayo vivādaḥ svāmipālayoḥ |
sīmāvivādaś ca dharmmaś ca pāruṣye daṇḍavācike |
steyañ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca |
strīpuṃdharmmo vibhāgaś ca dyūtam āhvaya eva ca |
padāny aṣṭādaśaitāni vyavahārasthitāv iha ||

atharṇṇādānaṃ ||

tatra nāradaḥ

kālaṃ deyam adeyañ ca yena yatra yathā ca yat |
dānagrahaṇadharmmāś ca kalau dānam iti smṛtam || (fol. 1v1–4)

End

anukṛtajanaṃ samyak tadā śuddhaṃ vinirddiśet |

bṛhaspatiḥ

ānite (!) madhyame vāśe (!) magnāṅśaḥ śucitām iyāt |
anyathā na viśuddhaḥ syād ekāṅśasyāpi darśane |
sthānād vā ʼnyatra gamanāt yasmin pūrvvaniveśitaḥ |

kātyāyanaḥ,

śiromātraṃ tu dṛśyeta na karṇṇau na ca nāsikā |
apsu praveśane yasya śuddhaṃ tam api nirddiśet |
nimajyotpūrayed yas tu dṛṣṭas cet prāṇinā naraḥ |
punas tatra nimajjeya deśacihnavibhāvitaḥ ||

iti smṛtisāre mahāmahopādhyāyaśrīhariṇāthakṛtaṃ vivādapadānāṃ vyavahārapadānāñ ca vivecanaṃ samāptaṃ || (fol. 96r1–4)

Colophon

lasaṃ 377 phālguṇaśudi aṣṭamyāñ candre ratnapuratapāsallagna-ahiaulīgrāme, mahārājādhirājaśrīmadrūpanārā⟪ṇa⟫yaṇabhujyamānāyāṃ tīrabhuktau ṭhakkuraśrīprāṇapatinā likhitam adaṃ pustakam iti ||

ādarśadoṣān mativibhramād vā tvarāviśeṣāl likhanasya vegāt |
yad atra vṛttaṃ tad aśuddavarṇṇaṃ kṣamantu santaḥ khalu lekhakasya ||

śubham astu || (fol. 96r4–5)

Microfilm Details

Reel No. B 34/2

Date of Filming 23-10-1970

Exposures 104

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-11-2005