B 34-9 Manusmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 34/9
Title: Manusmṛti
Dimensions: 35 x 5 cm x -1 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 1/1114
Remarks:

Reel No. B 34/9

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete and damaged

Size 35 x 5 cm

Binding Hole 1, left of the centre

Folios 97

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1114

Manuscript Features

The MS is very much damaged and only 97 out of 221 folios have survived.

Excerpts

Beginning

vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ |
hṛdayenābhyanujñāto yo dharmmas tan nibodhata ||
kāmātmatā na ⁅pra⁆śastā na cai+++++++
+ + ++++maḥ karmmayogaś ca vaidikaḥ |
saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpajāḥ smṛtāḥ |
akāmasya kriyā kā cid dṛśyate neha karhi cit |
yad yad vikurute ⁅kiṃ cit tat ta⁆t kāmasya ceṣṭitam |
teṣu samyag varttamāno gacchaty amaralokatām |
yathā saṃkalpitāṃś ceha sarvvān kāmān ⁅samaśnute⁆ |
⁅vedo khilo dharmmamūlaṃ smṛtiśīle ca tadvidāṃ⁆ |
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca |
yaḥ kaś cit kasya cid dharmo manunā parikīrttitaḥ | /// (fol. 11v1–4)

End

ṣṭā brāhmaṇā jñeyā śrutipratyakṣahetavaḥ |
daśāvarā vā ⁅| pari⁆+ + ++ ++⁅kalpayet⁆ |
⁅tryavarā⁆ ++ ⁅vartma⁆sthā taṃ dharmmaṃ na vicālayet |
traivi⁅dyo⁆ hetukas tarkkī nairukto dharmmapāṭhakaḥ |
trayaś cāśramiṇaḥ mukhyāḥ parṣade vo (!) daśāvarā |
ṛgvedavid yajurvedasāmavedavido vacaḥ (!) |
tryavārā (!) pariṣa (!) jñeyā dharmmaśaṃsayanirṇṇaye |
eko pi vedavid dharmmaṃ yaṃ vyavasyed dvijottamaḥ |
sa vijñeyaḥ paro dharmmo nājñānām udito yutaiḥ |
avratānām agarvvāṇāṃ jātimātropajīvināṃ |
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate ||
yaṃ vadanti tamobhūtvā (!) mūrkhā dharmmaṃ na tadviduḥ (!) |
tatpāpa (!) śatadhābhūya tadvaktrīn (!) anuga (fol. 220v(=exp. 5bottom)1–4)

rvveṣām aṇīyāṃsam aṇor api |
rukmābhaṃ svamukhīgamyaṃ vidyā⁅t taṃ pu⁆++ ++
etam eva vadanty agniṃ manum anye prajāpatim |
+++ ⁅ke pareśānaṃ⁆ +++ +hma śāśvatam |
eṣa sarvvāṇi bhūtāni pañcabhir vyāpya mūrttibhiḥ |
⁅janmavṛddhikṣayair nityaṃ saṃsārayati cakravat⁆ |
evaṃ yaḥ sarvvabhūteṣu ⁅paśya⁆+++m ātmanaḥ |
sa sarvvasamatāv (!) etya brahmābhyeti paraṃ padaṃ ||
⁅ity e⁆vaṃ mānavaṃ śāstraṃ bhṛguprokta (!) tathā dvijaḥ |
bhavaty ācāravā⁅n nityaṃ⁆ +++ +++d gatim || ❁ || (fol. 221v(=exp. 25bottom)1–4)

Colophon

iti mānave dharmmaśāstre bhṛguproktasaṃhitāyāṃ dvādaśo dhyāyaḥ samāptaḥ || ❁ || saṃvat /// (fol. 221v(=exp. 25bottom)4)

Microfilm Details

Reel No. B 34/9

Date of Filming 23-10-1970

Exposures 101

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-11-2005