B 340-6 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/6
Title: Bhāvaprakāśa
Dimensions: 24.5 x 10.9 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7382
Remarks:


Reel No. B 340-6 Inventory No. 11010

Title Bhāvaprakāśa

Author Govindarāma Tripāṭhī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 24.5 x 10.9 cm

Folios 8

Lines per Folio 11–12

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 5/7382

Manuscript Features

There is one extra leaf in between fol. 1v and 2r , containing some miscellaneous verses.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

kāśmīraṃ bālabhānvātapasadṛśamaṃ yā dadhānā lalāṭe

taṃtrīrājaṃ karābje [ʼ]ṃśumadupalajapasragdharā nirjarārcyā ||

śvetāṃbhojāsanasthā himakaravilasatkāṃtiśubhrā guṇāḍhyā

sā me kaṃṭhe prasannā nivasatu satataṃ śāradā śarmadātrī || 1 ||

svarāśigaḥ svoccagato [ʼ]tha vā syāt

tayor navāṃśe ʼtha gṛhe svasakhyuḥ ||

vakrāstanīcādikadoṣahīnaḥ

kheṭo yadā cet phaladas tadā syāt || 2 ||

dṛṣṭiḥ patyopapatinā sapatnyā yādṛśī striyāḥ ||

tādṛkkoṇe baṃdhuśive yugasvāsteṣu kheṭayoḥ || (fol. 1v1–5)

End

graṃthān purātanakṛtān paribhāvya rityā

jyotirvidāṃ muda umāramaṇaprasādāt ||

sūryādibhāvaphaladik kathitā mayeyaṃ

maṃjīramaṃjurasitā (!) hṛtakāmicetaḥ (!) || 117 ||

kalānidhir dhavalayan kīrtticaṃdrikayā diśaḥ ||

trilokacaṃdro gauḍāgryas tripāṭhīsiddhavāg abhūt || 118 ||

manojavaḥ kṛṣṇarāmas tasmād āvirabhūd bhuvi ||

jāto goviṃdarāmo ʼsmāt kṛtis tayeyam (!) uttamā || 119 || || (fol. 8r8–12)

Colophon

iti śrītripāṭhigoviṃdarāmakṛto bhāvaprakāśaḥ || śrīr astu (fol. 8r12)

Microfilm Details

Reel No. B 340/6

Date of Filming 06-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-06-2007

Bibliography