B 346-13 to B 346-14 Lagnacandrikā
Manuscript culture infobox
Filmed in: B 346/14
Title: Lagnacandrikā
Dimensions: 23.2 x 10.6 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1723
Acc No.: NAK 5/2901
Remarks:
Reel No. B 346-13 to B 346-14
Inventory No. 25811 + 25740
Title Lagnacandrikā
Remarks
Author Kāśīnātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 10.6 cm
Binding Hole none
Folios 51
Lines per Folio 9
Foliation figures in the upper left-hand margin and the lower right-hand margin of the verso
Date of Copying SAM (VS) 1723
Place of Deposit NAK
Accession No. 5/2904 + 5/2901
Manuscript Features
B 346/13 = fols. 1–35
B 346/14 = fols. 36–51
Excerpts
Beginning
oṃ siddhiḥ śrīgaṇeśāya namaḥ
tamisro jagatasta yo jīvati rasabhūtalaṃ
taṃ vaṃde paramānaṃdaṃ sarvasākṣiṇam īśvaraṃ 1
tanur ddhana ca bhrātā ca suhṛtputraripustriyaḥ
mṛtyuś ca dharmakarmāyuvyayā bhāvāḥ prakīrttitāḥ 2
viṣamo tha samaḥ puṃstrī krūro krūraṃś ca nāmataḥ
carasthiradvisvabhāvo meṣādyā rāśayaḥ smṛtāḥ 3
dvuścikyaṃ syā 3 tṛtīye ca caturthe 4 sukhasaṃjña ca
baṃdhusaṃjñā ca pātālaṃ hibuke paṃcame ca dhīḥ 4 (fol. 1v1–5)
End
paroccaphalaṃ
daś[[āṃ]]ke rkaḥ śaśī tryaṃśe bhaumāṣṭā daśamāṃsake
budha[ḥ] paṃcadaśāṃke ca paṃcamāṃse bṛhaspatiḥ 23
saptaviṃśāṃśake śukro viṃśatyaṃśe śanaiścaraḥ
saihikeyaś ca viṃśā[ṃ]śe paramocco nigadyate 24 (fol. 51r8–51v1)
Colophon
iti śrīlagnacaṃdrikāyāṃ śrīkāśīnāthakṛtau sarvvaśāstraviśāradaparichedaḥ | ❁ śubham astu ❁
saṃvat 1723 samaye āśvinamāse kṛṣṇapakṣe 11 bhṛguvāsare kahapustaka samāptaḥ (fol. 51v1–3)
Addition by another hand after the colophon idaṃ pustakaṃ travāḍiuttamarāmātmaja-travāḍivallabharāmeṇa gṛhitaṃ ātmapaṭhanārthaṃ paropakārārthaṃ ca || || (fol. 51v3–5)
Microfilm Details
Reel No. B 346/13 to B 346/14
Date of Filming 27-09-1972
Exposures 42 + 21 = 63
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v/5r, 6v/7r, 16v/17r, 19v/20r, 33v/34r, 36v/37r, 43v/44r
Catalogued by JU
Date