B 346-13 to B 346-14 Lagnacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 346/14
Title: Lagnacandrikā
Dimensions: 23.2 x 10.6 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1723
Acc No.: NAK 5/2901
Remarks:

Reel No. B 346-13 to B 346-14

Inventory No. 25811 + 25740

Title Lagnacandrikā

Remarks

Author Kāśīnātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.2 x 10.6 cm

Binding Hole none

Folios 51

Lines per Folio 9

Foliation figures in the upper left-hand margin and the lower right-hand margin of the verso

Date of Copying SAM (VS) 1723

Place of Deposit NAK

Accession No. 5/2904 + 5/2901

Manuscript Features

B 346/13 = fols. 1–35
B 346/14 = fols. 36–51

Excerpts

Beginning

oṃ siddhiḥ śrīgaṇeśāya namaḥ

tamisro jagatasta yo jīvati rasabhūtalaṃ
taṃ vaṃde paramānaṃdaṃ sarvasākṣiṇam īśvaraṃ 1

tanur ddhana ca bhrātā ca suhṛtputraripustriyaḥ
mṛtyuś ca dharmakarmāyuvyayā bhāvāḥ prakīrttitāḥ 2

viṣamo tha samaḥ puṃstrī krūro krūraṃś ca nāmataḥ
carasthiradvisvabhāvo meṣādyā rāśayaḥ smṛtāḥ 3

dvuścikyaṃ syā 3 tṛtīye ca caturthe 4 sukhasaṃjña ca
baṃdhusaṃjñā ca pātālaṃ hibuke paṃcame ca dhīḥ 4 (fol. 1v1–5)

End

paroccaphalaṃ

daś[[āṃ]]ke rkaḥ śaśī tryaṃśe bhaumāṣṭā daśamāṃsake
budha[ḥ] paṃcadaśāṃke ca paṃcamāṃse bṛhaspatiḥ 23

saptaviṃśāṃśake śukro viṃśatyaṃśe śanaiścaraḥ
saihikeyaś ca viṃśā[ṃ]śe paramocco nigadyate 24 (fol. 51r8–51v1)

Colophon

iti śrīlagnacaṃdrikāyāṃ śrīkāśīnāthakṛtau sarvvaśāstraviśāradaparichedaḥ | ❁ śubham astu ❁
saṃvat 1723 samaye āśvinamāse kṛṣṇapakṣe 11 bhṛguvāsare kahapustaka samāptaḥ (fol. 51v1–3)

Addition by another hand after the colophon idaṃ pustakaṃ travāḍiuttamarāmātmaja-travāḍivallabharāmeṇa gṛhitaṃ ātmapaṭhanārthaṃ paropakārārthaṃ ca ||    || (fol. 51v3–5)

Microfilm Details

Reel No. B 346/13 to B 346/14

Date of Filming 27-09-1972

Exposures 42 + 21 = 63

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v/5r, 6v/7r, 16v/17r, 19v/20r, 33v/34r, 36v/37r, 43v/44r

Catalogued by JU

Date