B 362-15 Kātyāyanīyaśrautasūtrapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 362/15
Title: Kātyāyanīyaśrautasūtrapaddhati
Dimensions: 26 x 9.9 cm x 129 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/106
Remarks:



Reel No. B 362/15

Inventory No. 111830–111831

Title Kātyāyanῑyaśrautasūtrapaddhati

Remarks

Author Yājñika Śrīdeva

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

This is not a MTM text; another copy of the same title mentioned in preliminary database is not found.

Script Devanagari

Material paper

State complete

Size 26.0 x 9.9 cm

Binding Hole(s)

Folios 129

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the word śrīḥ and in the lower

right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/106

Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ || ||


darśapūrṇamāsādīni satrāṃtāni karmāṇy uktāni | adhunā teṣv eva karmavināśe prāyaścittāny


abhidhīyante || karmavināśaś catuḥ prakāraḥ | akaraṇaṃ nyūnakaraṇaṃ atiriktakaraṇam


ayathākaraṇañ ca | athavā eka eva prakāraḥ arvam e(ve)dam ayathākaraṇam iti | tatra


karmavināśānantaraṃ tatkālam eva prāyaś(cittaṃ ) bhavati || tac ca dvividhaṃ ādiṣṭaṃ anādiṣṭaṃ ca


|| yatra viśeṣato nimittam uddīśya naimittakaṃ vidhīyate tad ādiṣṭaṃ || yathāpṛṣṭhādājyaṃ skandhane


juhuyād ayāviṣṭhā iti | (fol. 1v1–4)


«End»


yudyar vāstu yuryāvatībhir nas tu yud stāvatī bhiṣṭuyu bhūyottarobhibhir mrīḍaṃ


vāgniṣtomasāmakuryārpādatistutir yāvatibhir atisturyubhir yāvatībhir nas tu


puratnīdyokṣarābhivāsvāraṃ vāgniṣṭoma sāmakuryād yavi sarvaiḥ paryāyair astu tamabhi vicchet


paṃcadaśabhir gotrestūyuḥ paṃcabhiḥ paṃcabhir itarebhyo yadi dvābhyāṃ hotre maitrāvaruṇāyai


vānyatareṇa brāhmaṇād chasino (!) chāvā (!) kāyavānyatareṇa yady ekena nat paṃcabhir hotre


stuyus tisṛbhis tiṣtabhir itarebhyo yasyośvine sasya māne sūryo nodīyād aścaṃ śvetaṃ rukmaṃ prati


muktaṃ purastāt pratyaṅmukham avasthāyaṃ patyādityaṃ bahurūpam ālabhet sauryo ‘jaḥ śveta


upālabhya upāṃśu devata iti || || āpastaṃvasūtrepyevam evāsti || iyāṃs tu viśeṣa eka ‘ eva saurya ‘


paśuḥ sarvāvādāśatayīranu vrūyād yāvat sūryo dṛśyato | tasmin pakṣe sauryasyālabha iti || 14 ||


caturdaśī kaṇḍikā || || (fol. 129r6–129v3)


«Colophon»


iti śrīmahāyājñikaprajāpatitrena(!) yājñikena śrīdevenakṛtāyā kātyāya(naya)na paddhatau


paṃcaviṃśodhyāyaḥ samāptaḥ || || śubham astu || || || || || || || || (fol. 129v3–4)


Microfilm Details

Reel No. B 362/15

Date of Filming 03-11-1975

Exposures 133

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-04-2013

Bibliography