B 378-41 Viṣṇvādinānādevatāpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 378/41
Title: Viṣṇvādinānādevatāpūjā
Dimensions: 19.5 x 6.9 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 1/1615
Remarks:


Reel No. B 378-41

Inventory No. 106406

Title Viṣṇvādinānādevatāpūjā

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 6.9 cm

Binding Hole(s)

Folios 62

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1615

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||


śrīviṣṇupūjāvidhiḥ ||


tatrādau prābhāti ||


brahmamuhūrtte samutthāya pūrvvasayyāṃ(!) vihāya pavitrasthānam āgatya || trir ācamya vidhivat ||


vyāghrājinaṃ kambalam vā āsanaṃ bhūmau nidhāya tatropaviśya nijaguruṃ dhyāyed yathā ||


śuklāmbaladharaṃ śāntaṃ varadābhayapāṇinaṃ |


smitāsyaṃ mukham āsīnaṃ guruṃ dhyāyet prajatnataḥ ||


iti dhyā(!) namaskāraṃ kuryāt || (fol. 1v1–5)


End

oṁ hāṁ kāmāya namaḥ || agnidale || oṁ hāṁ kāmarūpāya namaḥ || naiṛtyadale || oṁ hāṁ kumārāya


namaḥ || vāyudale || oṁ hāṁ bhṛṃgine namaḥ || īśānadale || āvāhanādi || candanākṣatapuṣpaṃ


namaḥ || dhūpadīpanaivedya(!) || vali || oṁ hāṁ sarvvebhyo gaṇebhyo gaṇapatibhyo namaḥ || oṁ


bhāṁ rudrebhyo mātṛkābhyaḥ kṣetrapālebhyo valiṃ hṛhṇa 2 svāhā || jāpa(!) || ▒ || stuti(!) ||


kṣamasveti visarjjanaṃ || (fol.62r3–62v1)


Colophon

iti śaṃkaranārāyaṇapūjā || || || (fol. 62v1)



Microfilm Details

Reel No. B 378/41

Date of Filming 12-12-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-08-2011

Bibliography