B 4-2 Skandapurāṇa (Kedārakhaṇḍa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 4/2
Title: Skandapurāṇa
Dimensions: 38.5 x 7.5 cm x 140 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1580
Remarks:


Reel No. B 4/2

Inventory No. 67042

Title Skandapurāṇa (Kedārakhaṇḍa)

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper?

State complete

Size 38.5 x 7.5 cm

Binding Hole(s)

Folios 140

Lines per Page 7

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1580

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||

śrībhavānīśaṃkarābhyāṃ namaḥ ||

yasyājñayā jagatsraṣṭā viriñciḥ pālako hariḥ |

saṃharttā kālarudrākhyo namas tasmai pinākine ||

tīrthānām uttamaṃ tīrthaṃ k.setrāṇāṃ k.setram uttamaṃ |

tatraiva naimiṣāraṇye śaunakādyāḥ tapodhanāḥ ||

dīrghasatraṃ prakurvvataḥ (satriṇāṃ svamatena saḥ)

teṣāṃ sandarśanautsukyād āgato hi mahātapāḥ ||

vyāsaśiṣyo mahāprājño lomaśo māmanāmataḥ |

tatrāgataṃ te dadṛśuḥr munayo dīrghasatriṇaḥ ||

uttasthur yugapat sarve sarvvahastāḥ samutsukāḥ |

datvārghyapādyam asakṛn munayo vītakalmaṣāḥ || (fol. 1v1–3)


«End»


sūta uvāca ||

vyāsaprasādāc chrutam asti sarvvaṃ

mayā tataṃ śaṃkararūpam adbhutaṃ |

suvistṛtaṃ cādbhutavedagarbhaṃ

jñānātmakaṃ paramaṃ puṇyarūpaṃ |


śraddhayā parayopetāḥ arcayanti śivaṃ priyaṃ | śrṇvanti caiva yaṃ bhaktyā śambhor māhātmyam adbhutaṃ |

śivaśāstram idaṃ viprās te yāṃti paramāṃ gatiṃ || || (fol. 140r5–7)


«Colophon»


iti śrīskaṃdapurāṇe kedārakhaṃḍe śaivaśāstre paṃcatriṃśodhyāyaḥ || || me(sadyaṃ) śaṃkaraprītir astu || || (fol. 140r7)

Microfilm Details

Reel No. B 4/2

Date of Filming not mentioned

Exposures 144

Used Copy Kathmandu

Type of Film digital image

Remarks

Catalogued by BK/RK

Date 31-01-2013

Bibliography