B 4-6 Kaliyugasaṃghātaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 4/6
Title: Kaliyugasaṃghāta(?)
Dimensions: 22 x 4 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/866
Remarks: subject uncertain;

Reel No. B 4/6

Title Kaliyugasaṃghātaka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 40 x 6 cm

Binding Hole 1 in centre-left

Folios 11

Lines per Folio 4

Foliation figures in right and letters in left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-866

Manuscript Features

Excerpts

Beginning

❖ oṃ namo vāgīśvarāya ||

samyagvṛttaṃ vṛttaṃ, dūrībhūtaṃ bhūtaṃ |

naṣṭāloko loko, hrīr durjjāta⁅ṃ⁆ jātaṃ ||

phullatīva raudratā, mlāyatīva bhadratā |

modatīva vikriyā, rodatīva satkriyā ||

timiram abhibhavati, ruciram atipatati |

kukṛtam abhisarati, sukṛtam apasarati ||

parājiteva sādhutā, samantato vasīdati |

jitaṃ mayeti nīcatā, madotkaṭeva sāmprataṃ ||

viraktam iva sauhṛdaṃ vipannam iva gauravaṃ |

pranaṣṭam iva saṅgataṃ, prasuptam iva sammataṃ ||

naddhe ṣaphalapuṣpeva, bhū rajās(!)tamasor iyaṃ |

satvasya phalapuṣpe tu patito (!) vāmavāsani ||

adharmarājaraktās satvā, viṣamalobhalubdhā śrugdhāḥ |

malinadharmakarmmārambhaḥ kati cid eva śiṣṭāḥ śiṣṭāḥ ||

pariyanty adharmanistriṃśāḥ sakalīkṛtā dharmasetava (!) |

avinayasya puṣpate rājyaṃ vinayasya bhagnopamo rathaḥ ||

nabhasā vrajatīva durjjanaḥ kṣitimadhyaṃ viśatīva sajjanaḥ |

avaṭād iva pātitā guṇā giriśṛṅgeṣv iva ropitā malāḥ || (fols. 1v1–2v2)

End

hṛtadhanahatabāndhvā bhraṣṭrājyādhikārā ivāvasthitāḥ sādhavo nekarūpāpamānāvadhūtāḥ pragāḍhavyalīkavraṇotpādavāṭāturā ||

iti kaliyugakālakolāhalotpādaraudrāvatāvadṛśā varttate sāmprataṃ sāditāḥ satpathaṃ rājamārgī kriyante praṇāṣonmukhaṃ kāpathāḥ |

atha ca katham ivātmavāṃ satpathād udbhramed bhraśyamānālpadhig(!)jīvitāpekṣayā,

śaradaṃ vyoma śubhratṛṇaṃ me ntarā gāt pratiprasthitā ye nyathāṃ (!) ||

matsarābhilambhinī (!) śrī (!) bhṛśan na śaubhate (!),

puṣpiteva mañjalī ṣaṭpadair asevitā |

dānaśūragāminī śrī (!) bhṛśan na śaubhate (!),

padminīva śāradī matte(!)ṣaṭpadākuleti || ○ || (fol. 11r1–v3)

Colophon

kaliyugasaṃghātakaṃ samāptaḥ || ○ || śreyo stu || samvat 501 mārggaśirakṛṣṇapratipadyā dine, śubha (!) || (fol. 11v3–4)

Microfilm Details

Reel No. B 4/6

Date of Filming 31-07-70

Exposures 11

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 07-11-2005