B 4-9 Kūrmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 4/9
Title: Kūrmapurāṇa
Dimensions: 32 x 4.5 cm x 500 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/845
Remarks:

Reel No. B 4/9-5/1

Title Kūrmapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 32 x 4.5 cm

Binding Hole 1 in centre-left

Folios 500

Lines per Folio 4

Foliation figures in left margin of the verso

Place of Deposit NAK

Accession No. 1-845

Manuscript Features

Fols. 267 and 268 are misplaced and filmed in the end.

Excerpts

Beginning

|| oṃ namo bhagavate vāsudevāya ||

namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe |
purāṇaṃ saṃpravakṣyāmi yaduktaṃ viśvayoninā ||
satrānte sūtam anaghaṃ naimiṣīyā maharṣayaḥ |
purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam ||
tvayā sūta mahābuddhe bhagavān brahmavittamaḥ |
itimahā(!)purāṇārthaṃ vyāsaḥ samyagupāsitaḥ
tasya te sarvvaromāṇi vacasā hṛṣitāni yan |
dvaipāyanasya tu bhavāṃs tato vai romaharṣaṇaḥ |
bhavantam eva bhagavān vyājahāra svayaṃ prabhuḥ |
munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā |
tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate satiṃ (!) |
saṃbhūtaḥ saṃhitāṃ vaktuṃ svāśena puruṣottamaḥ |
tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmam uttamaṃ |
vaktum arhasi cāsmākaṃ purāṇārthaviśārada
munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ |
praṇamya manasā prāha guruṃ satya⁅[[va]]⁆tīsutam || (fols. 1v1–2r2)

Sub-Colophons

iti mahāpurāṇe kaurmme ṣaṭsāhasrikāyāṃ saṃhitāyāṃ pūrvvabhāge paṃcāśo dhyāyaḥ || ❁ || pūrvvabhāgaḥ samāptaḥ || ❁ || (fol. 268v2–3)

End

śrutvā nārāyaṇād divyāṃ nārado bhagavān ṛṣiḥ |
gautamāya dadau pūrvvaṃ tasmāc caiva parāśaraḥ |
parāśaro pi bhagavān gaṅgādvāre munīśvarāḥ |
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam |
brahmaṇā kathitaṃ pūrvvaṃ sanakāya ca dhīmate
sanatkumārāya tathā sarvvapāpapraṇāśanaṃ |
sanakād bhagavān sākṣād devalo yo[[gavittamaḥ |
avāptavān paṃcaśikho devalād idam uttamam |
sanatkumārād bhagavān muniḥ satyavatīsutaḥ |
lebhe purāṇaṃ paramaṃ vyāsaḥ sarvvārthasaṃcayam |
tasmād vyāsād ahaṃ śrutvā bhavatāṃ pāpanāśanaṃ |
ūcivān x bhavadbhiś ca dātavyaṃ dhārmmike jane |
tasmai vyāsāya gurave sarvvajñāya maharṣaye |
pārāśaryāya śāntāya namo nārāyaṇātmane |
yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate |
namas tasmai sureśāya viṣṇave kūrmmarūpiṇe || (fol. 499v2–500r3)

Colophon

iti kūrmmapurāṇe ṣaṭsāhasrikāyāṃ saṃhitāyām uparibhāge tricatvāriṃśo ʼdhyāyaḥ || samāptam idaṃ kaurmaṃ purāṇaṃ || ❁ || ○ || ❁ || ○ || oṃ manaḥ saṃ || ❁ || (fol. 500r3–4)

Microfilm Details

Reel No. B 4/9–5/1

Date of Filming 31-07-1970

Exposures 321+

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 07-11-2005