B 407-16 Gotrapravarādhyāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 407/16
Title: Gotrapravarādhyāya
Dimensions: 29.4 x 10.4 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/5076
Remarks:


Reel No. B 407-16 Inventory No. 39663

Title Gotrapravarādhyāya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.4 x 10.4 cm

Folios 13

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5076

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

atha gotrāṇi pravarścocyante ||

tatra baudhāyanaḥ ||

gotrāṇāṃ tu sahasrāṇi prayutānyarbudāni ca ||

ūnapaṃcāśadeveṣāṃ pravarā ṛṣidarśanāt ||

gamadagnir bharadvājo viśvāmitro tha gautamaḥ ||

atrir vaśiṣṭhakaśyapaḥ || ity ete saptaṛṣayaḥ || <ref name="ftn1">unmetrical</ref>

saptānāṃ ṛṣīṇāṃ agastyāṣṭamānāṃ yad apatyaṃ tad gotram iti || pravṛyaṃte hotradhvaryubhyām utkīryaṃta iti pravarāḥ || samānapravarāṃ samānagotrāṃ ca nodvahet || (fol. 1v1–4)

«End: »

atha vivāhakālo jyotirnibandhe ||

ṣaḍbdamadhe nodvāhyā kanyā varṣadvayaṃ yataḥ ||

somo bhukte tatas tadvad gandharvaś ca tato nalaḥ || ||

rājamārtaṇḍe ||

ayugne durbhagā nārī yugme tu vidhavā bhavet ||

tasmād garbhānvite yugme vivāhe sā pativratā ||

māsatrayād ūrdhvam ayugmavarṣe

yugme pi māsatrayam eva yāvat ||

vivāhaśuddhiṃ pravadanti santo

vātsyādayaḥ strījani yugmamāsāt || || || || || || || || (fol. 12v5–13r3)

«Colophon: »

iti pravarādhyāyaḥ samāptaḥ śubhaḥ || || (fol. 13r3)

Microfilm Details

Reel No. B 407/16

Date of Filming 11-03-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 12-10-2009

Bibliography


<references/>