B 407-2 Kātīyaśrāddhasūtrabhāṣya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 407/2
Title: Kātīyaśrāddhasūtrabhāṣya
Dimensions: 0 x 0 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/684
Remarks:


Reel No. B 407-2 Inventory No. 119032

Title Kātīyaśrāddhasūtrabhāṣya

Author Gadādhara Dīkṣita

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.0 x 11.4 cm

Folios 44

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the word na.kaṃ. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 4/684

Manuscript Features

Two different texts are filmed under the same reel number.

  1. B 407/02A Kātīyaśrāddhasūtrabhāṣya
  2. B 407/02B Gāyatrīkalpasūtravivāda ( insects damages and hard to read )

MS contains the one scattered printed folio of Upadeśapadamahāgrantha.

1v of the Kātīyaśrāddhasūtrabhāṣya is not available.

Readings from the last folio of the Upadeśapadamahāgrantha

iti prakaraṇacaturddaśaśatīsamuttuṅgaprāsādaparamparāsūtraṇaikasūtradhārair agādhasaṃsāravāridhinimajjaj jantujātasamuddharaṇapradhānadharmapravahaṇapravarttanakarṇadhārair bhagavattīrthakarapravacanāvitathatattvaprabodhaprabhūtaprajñāprakāśatiraskṛta samasta tīrthikacakrapravādapracāraiḥ prastutaniratiśayasyādvādavicāraiḥ śrīmadharibhadrasūribhiḥ praṇītaḥ anekaprakaraṇakulakaṭīkādigranthanirmātṛpūjyaśrīmunicandrasūriviracitasukhasaṃbodhanīvṛttiyutaḥ śrī-upadeśapadamahāgranthaḥ |

kṣamālīno ʼtyantaṃ gaganatalatuṅgaikamahimā

dadhānaḥ śailiṃ ca sthitimatiśuciṃ sādhu rucitāṃ |

bṛhad gaccho ʼtucchocchalitaśubhasattvaḥ samabhavat

suvaṃśacchāyāḍhyaḥ sphuṭam udayanāmā naga iva || 1 ||

...

vipreṇa keśavenaiṣā prāgādarśe niveśitā |

atyantam upayuktena śudhyaśuddhī vijānatā || 9 ||

granthāgraº 14500 sūtrasaṃyuktopadeśapadavṛttiślokamānena pratyakṣaragaṇanayā || ❁ || śrīḥ ||

Excerpts

«Beginning: »

ṅṣiṇam athāvṛtya pūjayed akṣatair yavair iti vākyāt |

pitṛ[ṃ]ś ca manasā dhyātvā ʼkṣatān nikṣiped bhivīti bṛddhayājñavalkyoktena || avanejya pūrvavad ityatra gotrādyuccāraṇenetyarthaḥ || tathā ca śrutiḥ || athodapātram ādāvāvanejayatyasāvavane nikṣvetyevaṃ yajamānasya pitara ityādi | yat tu | tatpātrakṣālanenātha punar apyavanejayed iti vākyam || yac ca | hastānnavāriṇā kāryaṃ punar apyavanejanam iti skaṃdeśvarasaṃvādavākyaṃ tad anyaśākhiviṣayaṃ || iha tu pūrvavad avanejyetyadeśāt || (fol. 2r1–5)

«End: »

śastrahaste tilajalādi dvātriṃśat smaraṇena mṛtānām upalakṣayati || pratipadāditithiṣv abhihitāni yāni phalāni te tu svīya manaso bhīṣṭān sarvān kāmān āmāvāsyāyāṃ śrāddhadaḥ prāpnoti || atra yady api sarvakāmnā(!) prāptir atiśeṣeṇa kathitā tathāpi na yugapat sarvakāmanāprāptiḥ || apitu ścāmāvāsyāyām anuṣṭhitena śrāddhenekainekakāmaprāptiḥ | evam amāvāsyāntarānuṣṭhitenānyena śrāddhenānyaḥ kāma iti || (fol. 44r7–10)

«Colophon: »

iti triragnicit samrāṭ sthapati śrīmahāyājñika vāmanātmaja dīkṣitagadādharakṛte kātīyaśrāddhasūtrabhāṣye navamī kaṇḍikā || (fol. 44r11)

Microfilm Details

Reel No. B 407/2

Date of Filming 08-03-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-10-2009

Bibliography