B 431-3 Manusmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 431/3
Title: Manusmṛti
Dimensions: 37.5 x 10.2 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/2188
Remarks:


Reel No. B 431-3 Inventory No. 37724

Title Manusmṛti

Remarks an alternative title is Mānavadharmaśāstra

Author Manu

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.5 x 10.2 cm

Folios 90

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2188

Manuscript Features

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

svayaṃbhuve namaskṛtya, brahmaṇe mitatejase |

manupraṇītān vividhān, dharmmān vakṣyāmi śāśvatān ||

manum ekāgram āsīna,m abhigamya maharṣayaḥ |

pratipūjya yathānyāya,m idaṃ vacanam abravīn<ref name="ftn1">for abruvan</ref> ||

bhagavan sarvvavarṇṇānāṃ, yathāvad anupūrvvasaḥ |

antaraprabhavānāṃ ca, dharmmān no vaktum arhasi || (fol. 1v1–3)

End

evaṃ yaḥ sarvvabhūteṣu, paśyaty ātmānam ātmanā |

sa sarvvasamatām etya, brahmābhyeti paraṃ padaṃ ||

ity etan mānavaṃ śāśtraṃ bhṛguproktaṃ paṭhan dvijaḥ |

bhavaty ācā[[ra]]vān nityaṃ, yatheṣṭāṃ prāpnuyād gatiṃ || 25 || (ślo) || (fol. 90v3–5)

Colophon

iti mānave dharmmaśāstre, bhṛguproktāyāṃ saṃhitāyāṃ dvādaśo dhyāyaḥ samāptaḥ || 12 || (fol. 90v5)

Microfilm Details

Reel No. B 431/3

Date of Filming 29-03-1973

Exposures 93

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-10-2009

Bibliography


<references/>