B 432-11 Yājñavalkyasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 432/11
Title: Yājñavalkyasmṛti
Dimensions: 37.3 x 10.2 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 755
Acc No.: NAK 5/2187
Remarks:


Reel No. B 432-11 Inventory No. 82457

Title Yājñavalkyasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.3 x 10.2 cm

Folios 44

Lines per Folio 9

Foliation figures in the middle right-hand marign of the verso

Date of Copying NS 755

Place of Deposit NAK

Accession No. 5/2187

Manuscript Features

❖ upodghātaprakaraṇaṃ 1

patnīprakaraṇaṃ 5

bhakṣābhakṣaprakaraṇaṃ 8

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

yogīśvaraṃ yājñavalkyaṃ, saṃpūjya munayo bruvan |

varṇṇāśrametaro nān(!)no, brūhi dharmmān aśeṣataḥ || 1 ||

mithilāsthaḥ sa yogīndraḥ, kṣanaṃ(!) dhyātvābravīt munīn |

yasmin deśe mṛgaḥ kṛṣṇas, tatra dharmmaṃ nibodhata || 2 ||

purāṇanyāyamīmān(!)sā,dharmmaśāstrāṃgamiśritāḥ |

vedā sthānāni vidyānāṃ, dharmmasya ca caturddaśa || 3 || (fol. 1v1–3)

«End: »

śrutvaitad yājñavalkyo pi, prītātmā munibhāṣitaṃ |

evam astv iti hovāca, namaskṛtvā svayaṃbhuve || 59 ||

caturvvarṇṇasya siddhyarthaṃ, śāstram etad yathāsthitaṃ |

jñātavyaṃ tattvataḥ sadbhiḥ, trayīmārgge pradīpakaṃ || 60 || (fol. 44v6–8)

Colophon

iti yājñavalkīyadharmmaśāstraṃ samāpta(ñ) ca tṛtīyo dhyāyaḥ ||     ||

samvat 755 āṣaḍhakṛṣṇasaptamī bhṛgurevatī kuhnu coyā saṃpūrṇṇaṃ || thva yājñavalkya prācīnasmṛtivedavākyasamastadeśasaṃprasiddhayuvagu śāstra yatnapūrvvaka nidānayā yamāgatha putranidānayāya, athaṃ nidāyāya śivaṃ || (fol. 44v8–9)

Microfilm Details

Reel No. B 432/11

Date of Filming 29-03-1973

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-10-2009

Bibliography