B 432-12 Yājñavalkyasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 432/12
Title: Yājñavalkyasmṛti
Dimensions: 43.3 x 10.9 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/472
Remarks:


Reel No. B 432-12 Inventory No. 82496

Title Yājñavalkyasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 43.3 x 10.9 cm

Folios 42

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word guruḥ of the verso

Place of Deposit NAK

Accession No. 5/472

Manuscript Features

Fol. 42 is missing.

There are two exposures of fols. 41v–42r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇais saha ||

dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ

śrutādhyayanasaṃpannā dharmajñāḥ satyavādinaḥ

rājñā sabhāsadaḥ kāryā ripau mitre ca ye samā[ḥ] || 2

apaśyatā kāryavaśāt vya(va)hārān nṛpeṇa tu |

sabhyais saha niyoktavyo brāhmaṇaḥ sarvadharmavit || 3 (||) (fol. 1v1–5)

«End: »

yo manyetājito smīti nyāyenāpi parājitaḥ

tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam 306

rājñā nyāyena yo daṇḍo gṛhīto varuṇāya tam ||

nivedya dadyād viprebhyaḥ svayaṃ triṃśad guṇīkṛtam || 307 ||    ||

iti prakīrṇakaṃ prakaraṇam (fol. 43r2–5)

Colophon

iti śrīśrīyājñavalkīyedharmaśāstre vyavahārakathanaṃ nāma dvitīyo dhyāyaḥ samāptaḥ (fol. 43r5–43v1)

Microfilm Details

Reel No. B 432/12

Date of Filming 30-03-1973

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-10-2009

Bibliography