B 432-1 Saṃvatsarakṛtyaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 432/1
Title: Yaśavantabhāskara
Dimensions: 29.5 x 12 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/6338
Remarks:


Reel No. B 432/1

Inventory No. 82956

Title Saṃvatsarakṛtyaprakāśa

Remarks extracted from the Yaśavantabhāskara

Author Bhāskara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.5 x 12.0 cm

Binding Hole(s)

Folios 90

Lines per Page

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ja. bhā. and in the lower right-hand margin under the word rāmaḥ

Scribe Ṣaḍabhijñānanda

Date of Copying VS 1962

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6338

Manuscript Features

  • Fol. 63v is blank.
  • Fols. 64–67 are missing.

There are two exposures of fols. 7v–8r, 9v–10r, 18v–19r, 22v–23r, 32v–33r, 62v–63r and 82v–83r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ


nityaṃ gokulakelikautukajuṣām ullāsanāvāsabhūḥ

saubhāgyaṃ sumanojanasya vinatāsūnusphurdvāhakaḥ |

gīrvāṇāritamovidāraṇapaṭur brahmāṇḍam udbhāsayan

padmānandavinodadānacaturaḥ pāyād apāyād dhariḥ 1


pāyāsur bhūrisaṃpaj jaladhim anudinaṃ pūrayaṃtaḥ surāṇām

mānaṃ sānaṃtavṛndārakamukuṭamilad dhīratārāsadārāḥ

ārogyaṃ bhāskarād ity avagataviṣayādhautakālādhakārā-

bhāsvatpādāgradhārāśritanakharamiṣād idaṃvo dyotamānāḥ || 2 || (fol. 1v1–4)


End

tasmād udbhūtakīrttaḥ kṛtasukṛtamarān maṃtratantrasva⟪ṃ⟫taṃtraḥ

sādhūnām agragaṇyo gadadalanavidhau mānavānāṃ śaraṇyaḥ

kāśīkṣatrādhivāsī hṛtakaṭhinatarāgatiṣaḍvargadaṃbhaḥ<ref>pāda c is unmetrical.</ref>


śrīmānāyājibhaṭṭaḥ surayajanarataḥ śuddhadhīr āvirāsīt || 5 ||


tatsūnunā bhāskaraśarmaṇāsminn

ādeśataḥ śrīyaśavaṃtabhūpateḥ

vinirmite śrījasavaṃtabhāṣkare

samāptim āyāt khalu varṣakṛtyaṃ || 6 || ❁ || (fol. 93v8–94r2)


<references/>


Colophon

iti śrīmatsāmaṃtacakracūḍāmaṇiruciracitanīrājanānīrājitakāśīśvarapaṃcamagahira-vāravividhavirūdāvalīvirājamānamahārājādhirājaśrīmadiṃdramaṇinṛpatinaṃdana-śrīmatkumārayaśavaṃtasiṃhapreritaśrīmatkāśyapānvayasaṃbhavāgnihotrikula-tilakāyamānaśrīmadāyājibhaṭṭasūnubhāskaraviracite yaśavaṃtabhāskare saṃvatsarakṛtyaprakāśaḥ saṃpūrṇa⟨ṃ⟩[ḥ] || ❁ || pakṣaṛtudvāracandravarṣe jyeṣṭhamāse sitapakṣe pratipattithau ravivāsare tasmin dine ṣaḍabhijñānandena likhitam idaṃ pustakam || ❁ || śubham astu sarvadā || || śubham bhūyāt || || śubhaṃ || (fol. 94r2–6)

Microfilm Details

Reel No. B 432/1

Date of Filming 29-03-1973

Exposures 99

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 13-03-2012

Bibliography