B 432-21 Yājñavalkyasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 432/21
Title: Yājñavalkyasmṛti
Dimensions: 28 x 12.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/67
Remarks: vyavahārādhyāya?; + B 432/9=


Reel No. B 432-21 Inventory No. 82489

Title Yājñavalkyasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.2 cm

Folios 17

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation yājña. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 2/67

Manuscript Features

There are two exposures of fols. 6v–7r.

Excerpts

Beginning

|| śrīgaṇeśāya nama⟨ṃ⟩ḥ ||     ||

vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha |

dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ 1

śrutā(dhya)yanasaṃpa⟨ṃ⟩[n]nā dharmmajñāḥ satyavādinaḥ |

rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ 2 (fol. 1v1–3)

«End: »

durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu

sabhyāḥ sa jayino dadyāḥ vivādād dviguṇaṃ damaṃ

yo manyetājito smīti nyāyenāpi parājitaḥ |

tam āyāṃtaṃ punar jitvā dāpayed dviguṇaṃ damaṃ 98

rājñā nyāyena yo daṃḍo gṛhīto (varuṇāyataṃ)

nivedya dadyād viprebhyaḥ svayaṃ triṃśad guṇīka(!)taṃ 99 (fol. 17r9–17v2)

Colophon

iti yājñavalkīye dharmmaśāstre dvitīyo dhyāyaḥ ||     || ❁ ||     || ❁ ||     ||     || ❁ ||     || (fol. 17v2–3)

Microfilm Details

Reel No. B 432/21

Date of Filming 30-03-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-10-2009

Bibliography