B 437-6 Yājñavalkyasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 437/6
Title: Yājñavalkyasmṛti
Dimensions: 24.8 x 11 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/717
Remarks:


Reel No. B 437-6 Inventory No. 82499

Title Yājñavalkyasmṛti

Author Yajñavalkya

Subject Dharmaśastra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.8 x 11.0 cm

Folios 66

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation mi.vya. and in the right under the word rāma

Place of Deposit NAK

Accession No. 4/717

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

abhiṣekādiguṇayuktasya prajāpālanaṃ paramo dharmaḥ tac ca duṣṭanignaham aṃtareṇa na saṃbhavati || duṣṭaparijñānaṃ ca na vyavahāradarśanena vineti vyavahāradarśanam aharahaḥ | kartavyam ity ukaraṃ vyavahārāt svayaṃ paśyet sabhyaiḥ parivṛto ʼnv aham iti || sa ca vyavahāraḥ kīdṛśaḥ katividhaḥ kathaṃ ceto(!)tikartavyatākalāpo nābhihitas tadabhidhānāya dvitīyo [ʼ]dhyāya ārabhyate || (fol. 1v1–4)

End

atra tu śuddhivibhāvanā manunoktā na cārtimṛ[c]chati kṣiptaṃ sejñaya śapathe śucir iti ārttira api yasya no rāja daivikaṃ vyasanaṃ jāyate ccoram ity ukatam evakālaniyamaś ca trirātraprabhṛtikāryalāghavagauravaparyālocanayā draṣṭavyaḥ evaṃ divyair jjayaparājayāvadhāraṇe daṃḍaviśeṣo pi darśitaḥ kātyāyanena śatārddhaṃ dāpaye[c] cuddham aśūddho daṃḍabhāg bhaved iti daṃḍam āha

viṣe toye hutāśe ca tulākośe ca taṃḍule

taptamārṣakadivye c akramād daṃḍam akalpayet

sahasraṃ ṣaṭśataṃ caiva tathā paṃcaśatāṇi ca

catus tri+ka (fol. 79v6–9)

Colophon

 (fol. )

Microfilm Details

Reel No. B 437/6

Date of Filming 01-04-1973

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 21-04-2009

Bibliography