B 437-8 Kālaviveka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 437/8
Title: Kālaviveka
Dimensions: 23 x 10.3 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/1027
Remarks:


Reel No. B 437-8 Inventory No. 95797

Title Kālaviveka

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.3 cm

Folios 54

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation yo. saṃ and in the right hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1027

Manuscript Features

On the cover-leaf(1r) is written yogeśvarakṛta + + + + ka

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave namaḥ || ||

namaskṛtya mahādevaṃ guruṃ śaṃ(!)sārasāgaraḥ ||

tirthya(!)dīnāṃ vivekārthaṃ munivākyaṃ samuccitaṃ ||

pakṣe vṛddhau tithidvaidhe hrāsavṛddhiṣu saṃśayaḥ ||

yudhiyāṃ samyaṃ nuṣṭhānam ato mayā vivicyate || ||

triṃśa[d] dinais tu sāvano māsaḥ || (fol. 1v1–4)

End

ābhākāṃśitapakṣeṣu maitraśravaṇarevatī ||

dvādaśī budhavāreṇa vāgmatyāṃ harivāsare ||

tīrtheṣu cikṣuraṃ pāpaṃ vastrapāpaṃ mṛtasūtake ||

nakhāgre sūcikāñ caiva +nyādo harivāsare

yadusthāneṣu sa(!)yane hriyāstaparivarttane ||

śaktiṃ bhoyadibhuṃjītaphalamūlādikācana ||

aparādham ahaṃ tasya nakṣamām eva kāśyapai(!) ||

kṣapāmi narakaṃ ghoraṃ yugmām ekonaviṃśati ||

nakṣatraṃ devadeveśa tithiñ cāpi vinirgatā ||

pāraṇaṃ copavāḥ (fol. 54v4–9)

Colophon

 (fol. )

Microfilm Details

Reel No. B 437/8

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 22-04-2009

Bibliography