B 44-1 Ācāryamatarahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 44/1
Title: Ācāryamatarahasya
Dimensions: 29.5 x 7.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5586
Remarks:


Reel No. B 44-1 Inventory No. 180

Title Ācāryamatarahasya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 7.5 cm

Folios 23

Lines per Folio 8–11

Foliation figures on the verso, in the middle left-hand margin and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM 1817

Place of Deposit NAK

Accession No. 5/5586

Manuscript Features

On the exposure 2 is written ācāryamatarahasyam nyāyaśāste ācāryamatam

|| garjjajaladadahatanum api modayitāsi | tad api yad acyutaruciruciro bhāsi ||

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

vahnivyāpyadhūmavān parvata ityādi parāmarṣād vahnivyāptiviśiṣṭadhūmādiviṣaya(nī)vahnivyāpyadhūmavān parvato vahnimān ityākārakai(r vā‥ ‥ ‥ti) utpadyate (2) ityācāryāḥ |  prajyate (!) caitat anumiter liṅgaviṣayatvapagame 'nyaliṅgakānumitau vyabhicārasya tattalliṅgaviṣayatāyā janyatāvacchedakatvopagamenaiva vāraṇasaṃbhavāt (fol. 1v1–2)

End

vahnivyāpyābhāvavahnitadabhā(8)vāvacchedakatayā bhānena tādṛśānumitau vahnivyāpyabhāvavān mahānasīyavahnyabhāvavān ityākārakatayā saṃśayatvābhāvād iti tac cintyam || (23r1) saṃśayānumitivicāre vāraṇaprayāśasya (!) darśitatvād (fol. 22v7–8 and 23r1)

Colophon

iti ācāryamatarahasyaṃ samāptam || || ❁ || 

saptenduhastidharaṇīyutavarṣarāje

rādhe ramāpatitithau kila śuklapakṣe

śrīkāntapādarasikena pariśrameṇa

pustaṃ vyavilekhi mithilāgatadurllabhena | ❁ || śrīḥ śrīharir lokān avatu ||

śrīrāmo vijayatetarām ❁ || (fol. 23r1–2)

Microfilm Details

Reel No. B 44/1

Date of Filming 27-12-1970

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-10-2006

Bibliography