B 45-11 Gādādharī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 45/11
Title: Gādādharī
Dimensions: 28 x 10 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5540
Remarks:

Reel No. B 45/11

Inventory No. 20857

Title Anumānakhaṇḍa

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 10.0 cm

Binding Hole

Folios 81

Lines per Folio 7

Foliation figures in the lower right hand margin and in the left hand margin only the abbreviation a.pa.

Place of Deposit NAK

Accession No. 5/5540

Manuscript Features

Double exposure of 30v–31r, 57v–58r

Excerpts

Beginning

nirūpyata iti tathā ca nirūpaṇe tasya tadabhāvajñānaṃ saṃbhavatīti tasminn avagate vyāpakābhāvād vyāpyābhāvarūpam avyabhicāritvaṃ sugraham iti bhāvaḥ | sādhyeti | vyāpakatvābhimatavyāpakatve sati vyāpyatvābhimatāvyāpakatvam ity arthaḥ saupādhaunavāstavo vyāpyavyāpakabhāvo ʼ stīti abhimatety uktam (fol. 1r1–3)

End

viṣayatāyāś ca jñānānatirekeṇa jñānasyaiva saṃbaṃdhatvalābhāt na ca tena samaṃ jñānasya saṃbaṃdho [ʼ]stu nanu pratibadhyaliṃgāṃtareṇāpi samaṃ tadjñāna saṃbaṃdharūpateti vācyaṃ | samūhālaṃbanarūpatayā jñānasyaiva tenāpi saṃbaṃdhatvād atiprasaṃgabhayenānyathānupapaty api tatsaṃbaṃdhatvakalpanāc ca. a (fol. 27v5–7)

Microfilm Details

Reel No. B 45/11

Date of Filming 03-11-1971

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-05-2011