B 45-12 Anumānacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 45/12
Title: Anumānacintāmaṇi
Dimensions: 25 x 9 cm x 451 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1329
Remarks:

Reel No. B 45/12 to B 46/1

Inventory No. 3410

Title Anumānacintāmaṇi

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 9.0 cm

Binding Hole

Folios 451

Lines per Folio 9

Foliation figures on the verso, in the right hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/1329

Manuscript Features

Double exposure of 25v–26r
The foliation is in disorder at the beginning of the manuscript.

Excerpts

Beginning

Kṣaṇasvarūpaprāmāṇyādibhir jñāpyate lakṣaṇasvarūpaprāmāṇyādiprakārakajñānānukūlavyāpāraviṣaye ʼnumānam ity arthaḥ | vyāpāraḥ śabdaprayoga eva tadviṣayatāvyāpārānubaṃdhi‥‥ eva pratyakṣagraṃthānumānagraṃthayor ekavākyatāpratipattaye pratyakṣānumānayoḥ saṇgatitvarūpeṇa saṃgatim api darśayati | (fol. 2r1–3)

End

na ca dharmigrāhakaṃ dharmitāva[c]chedakaviśiṣṭadharmimātragrāhakam iti vācyaṃ | ghaṭo vyāpaka ity āder api atathātvāt | tathāpy udbhāvane kathakasaṃpradāyasiddhe prakārabhedo ʼnena darśita iti na kāpy anupapattir iti saṃkṣepaḥ ||    || ity hetvābhāsarahasyaṃ || ❁ || (fol. 325v6–9)

Colophon

iti mathurāthatarkavāgīśaviracitā anumānaciṃtāmaṇiṭīkā samāptā ||    || (fol. 234v9)

Microfilm Details

Reel No. B 45/12–46/1

Date of Filming 03-10-1971

Exposures 400

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-05-2011