B 45-4 Anumānamaṇidīdhiti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 45/4
Title: Anumānamaṇidīdhiti
Dimensions: 28 x 9.5 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1307
Remarks:

Reel No. B 45/4

Inventory No. 3440

Title Anumānamaṇidīdhiti

Remarks

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 9.5 cm

Binding Hole

Folios 104

Lines per Folio 9

Foliation figures on the verso, in the left hand margin under the abbreviation jā he. And in teh right hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1307

Manuscript Features

double exposure of 29v–30r, 45v–46r, 74v–75r

Excerpts

Beginning

śrīgaṇeśāya namaḥ

parikaraḥ sahakārī sa ca vyāptipakṣadharmatvādiḥ tatprasaṃgād iti tena hetunā virodhādisaṃbaṃdhena smṛtasyopekṣānarhatvād ity arthaḥ tatvanirṇayād ityādinā vijayādeḥ parigrahaḥ (fol. 1v1–2)

End

snehavān śītasparśād ityādau tu bahūnām api śītasparśānāṃ pratyekaṃ snehādy bhicāritvād vyāpyatvevādy akābhāva(!) iti bhāvaḥ samudāyasya vyāpyatva iti sambhavatīti śeṣaḥ ity atra dūṣaṇatātparyam iti janyatvāpattābhāvasyaikatvapradarśanena janyatāvacchinnabhedasyāpy ekasyaiva mūlasvaraprasiddhatvād iti bhāva kurvvvanti nityam amumānamaṇer aneke prāyaḥ prayāsama dhidīdhitinītibhājaḥ eṣā punas tad api naiva nijaṃ nirūḍham arthaṃ prakāśayati tena mamaiṣa yatnaḥ 1 ❁ (fol. 84v1–5)

Colophon

iti śrīmahāmahopādhyāyajagadīśatarkālaṃkāraviracitabhānumānamaṇidīdhitiṭippaṇī samāptāḥ granthasaṃkhyā 3131 śubham vatu(!) sarvadā kālaṃ jayeti ❁ śubham astu (fol. 84v5–6)

Microfilm Details

Reel No. B 45/5

Date of Filming none

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-05-2011