B 45-5 Anumānamaṇidīdhiti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 45/5
Title: Anumānamaṇidīdhiti
Dimensions: 28.5 x 10.5 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5318
Remarks:

Reel No. B 45/5

Inventory No. 3444

Title Anumānamaṇidīdhiti

Remarks

Author Jagadīśa Mahāmahopādhyāya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.5 cm

Binding Hole

Folios 112

Lines per Folio 9

Foliation figures on the verso, in the left hand margin under the abbreviation jā. he. And in the right hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5318

Manuscript Features

Double exposure of 30v–32r

Excerpts

Beginning

Śrīgaṇeśāya namaḥ

Parikaraḥ sahacārī sa ca vyāptiyakṣadharmatvādiḥ tatprasaṃgād iti tena hetunā virodhādisaṃbaṃdhena smṛtasyopekṣānarhatvād ity arthaḥ tatvanirṇayādītyādinā vijayādeḥ parigrahaḥ tatkāryeti saddhetukāryetyarthaḥ svahetoḥ saddhetutvavyavasthāpana meva prativādihetor ābhāsatvavyavasthāpanayāpi tatvanirṇayādy utpatteḥ tathā caikakāryakāritvam api saṃgatiḥ saṃbhavatīti bhāvaḥ (fol. 1v1–3)

End

ekaikasyānyonyābhāvasya padād api sakartṛkatvavyabhicāritvādi ity arthaḥ snehavān śītasparśād ity ādau tu bahūnām api śītasparśānāṃ pratyekaṃ snehādyabhicāritvād vyāpyatve vādyakābhāva iti bhāvaḥ samudāyasya vyāpyatva iti saṃbhavatīti śeṣaḥ ity atra dūṣaṇatātparyam iti janyatvānyantābhāvasyaikatvapradarśanena janyatāvacchittabhedasyāpyaikasyaiva mūlasvarasiddhatvād iti bhāvaḥ kurvanti nityam anumānamaṇer aneke prāyaḥ prayāsam adhidīdhitinītibhājaḥ eṣā punas tad api naiva nijaṃ jirūḍham arhaṃ prakāśayati tena mamaiṣa yatnaḥ (fol. 111v9–112r4)

Colophon

iti śrīmahāmahopādhyāyajagadīśatarkālaṃkāraviracitānumānamaṇidīdhitiṭippaṇī samāptāḥ śrīr astu sarvadā (fol. 112r5)

Microfilm Details

Reel No. B 45/5

Date of Filming 11-11-1971

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 23-05-2011