B 45-7 Ātmatattvaviveka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 45/7
Title: Ātmatattvaviveka
Dimensions: 28.5 x 10 cm x 176 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5333
Remarks:

Reel No. B 45/7

Inventory No. 5362

Title Ātmatattvaviveka

Remarks

Author

Subject Śaṅkara Miśra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.0 cm

Binding Hole

Folios 176

Lines per Folio 7

Foliation fiugures on the verso, in the left under the abbeviation bau.ṭī. and in the right under the word rāmaḥ

Date of Copying SAM 1955

Place of Deposit NAK

Accession No. 5/5333

Manuscript Features

Double exposure of 3v–4r, 32v–33r, 80v–81r, 103v–104r
Triple exposure of 128v–129r

Excerpts

Beginning

Śrīgaṇeśāya namaḥ

Saṃsārapaṭakuvindaṃ jagadaṇḍakalaśakulālam īśānaṃ
Sargapralayasitāsitakusumastraṅmālinaṃ vande

Prāripsitasya nivighnaṃ samāptim uddiśya kṛtaṃ maṃgalaṃ śiṣyaśīkṣāyai nibadhnāti svāmyam iti tasmai sarvajanaprasiddhāya jagatām īśāya jagajjananānukūlacitiśaktimate namaḥ (fol. 1–3)

End

nanu vijñānarūpaṇe doṣa eva vāstavostrītya āha prekṣān iti prakṛṣṭā īkṣā yeṣām te prekṣās tān avāsatavadoṣakathanaṃ prīṇayed evety arthaḥ

madbhrātur jīvanāthasya vyākhyām ākhyātavān mayi
matpitā bhavanātho yāṃ tām ihālikham ujjvalām

pitrā yadbhavanāthena vyākhyāta tat tad ihālikhaṃ
vyākhyānaguṇadoṣābhyāṃ saṃbaṃdho matpitur na me

aśrutvā matpitur vyākhyām adṛṣṭvā matkriyām imāṃ
ātmatattvavivekasya vyākhyāvyākhyānakauśalam (fol. 176v3–6)

Colophon

Iti mahāmahopādhyāyaśrībhavanāthātmajamahāmahopādhyāyaśaṃkaramiśrakṛtātmatatvavivekakalpanā samāptā śrīsamvat 1955 miti bhādrakṛṣṇa 30 roja 5 etad dine ṭoḍarānanena likhitam śubham (fol. 176v6–7)

Microfilm Details

Reel No. B 45/7

Date of Filming 03-11-1971

Exposures 187

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 23-05-2011