B 45-8 Anumānamaṇidīdhiti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 45/8
Title: Anumānamaṇidīdhiti
Dimensions: 29.5 x 9 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/571
Remarks:

Reel No. B 45/8

Inventory No. 3439

Title Anumānamaṇidīdhiti

Remarks

Author Śrīśiromaṇibhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 9.0 cm

Binding Hole

Folios 107

Lines per Folio 9–10

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 3/571

Manuscript Features

Double exposure of 65v–66r, 87v–88r, 89v–90r, 91v–92r, 96v–97r

Excerpts

Beginning

❖ oṁ śrībhavānīśaṃkarābhyāṃ namaḥ ||

oṁ namaḥ sarvabhūtāni viṣṭabhya paritiṣṭhate |
akhaṇḍānandabodhāya pūrṇṇāya maramātmane ||

adhyayanabhāvanābhyāṃ sāraṃ nirṇīya nikhilatantrāṇāṃ | dīdhitim adhicintāmaṇitanute tārkkikaśiromaṇīḥ śrīmān || (fol. 1v1–2)

End

atra caitatkālāvacchinnaḥ parvvato bahnimān iti || śabdād iva patatkālāvacchinaparvvatapakṣākadhūmāder apy etatkālāva[c]chedena vahnimatvabuddhir anubhavasiddhānāpahnavam arhatīty abhiprāyaḥ ||    || īśvaravādena ca viśeṣṭām upādhiḥ sādhanavyāpakatvād iti sādhyasyeti śeṣaḥ || śarīrasahakāreṇaiva karttuḥ kāryyajanakatvāt || śrīrīrājanyasya na kartṛjanyatvam || tathā cākarttṛkatvasādhyavyāpyasya śrīrājanyatvasya hetor avyāpakatayā sādhyāvyāpakaṃ viśeṣyam ajanyaṃ nopādhir ity arthaḥ ||    || (fol. 107v4–7)

Colophon

iti mahāmahopādhyāyaśrīśiromaṇibhaṭṭācāryyakṛtānumānadīdhitiḥ sampūrṇā ||    || śubham ||    || jayati rāmaḥ ||    || śubham ||    || śubhaṃ || (fol. 107v7–8)

Microfilm Details

Reel No. B 45/8

Date of Filming 03-11-1971

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 23-05-2011