B 451-23 Sārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/23
Title: Sārasamuccaya
Dimensions: 28.5 x 8.3 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1871
Remarks:


Reel No. B 451-23 Inventory No. 62485

Title Sārasamucchaya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 8.3 cm

Folios 31

Lines per Folio 9

Foliation figures in the lower right hand margin on the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1871

Manuscript Features

On the cover-leaf(1r) is the content of smṛtisaṃgrahaḥ and down is the colophon prācīnaguptākṣaraprāyākṣaralikhitatāḍapatrapustakād udhṛto ʼyaṃ 1987 vaikramābde mudrotopalabdhasmṛtibhya etan smṛtiṣu vahuśoṃ granthabhedaḥ

Excerpts

Beginning

oṃ namaḥ śivāya vrahmaṇe namaḥ || ||

iṣṭākratuśataṃ rājā samāptavaradakṣiṇaḥ |

bhagavan vāgvidāṃ śreṣṭha paryapṛccha[t] bṛhaspatim |

bhagavan kena dānena sarvataḥ sukham eṣate |

yadā kṣayam mahārthaṃ cet tvaṃ brūhi vadatāmvara 1

enaṃ pṛcchati indreṇa devadeva purohitaḥ |

vācaspatir mahātejā vṛhaspatir uvāca haṁ |

suveṇadānaṃ godānaṃ bhūmidānañ ca vāsava |

etat prayacchamāṇo hi sarvapāpaiḥ pramucyate |

suvarṇarajataṃ vastraṃ maṇiratnavasūni ca |

sarvam etad bhaved dattaṃ vasudhāṃ yaḥ prayacchati | (fol. 1v1–4)

End

pūtayitvā vrajed dānaṃ smṛtibhraṃśo rasaṃ pibet |

ahorātroṣito bhūtvā paṃcagavyena śudhyati |

kitave [ʼ]pi |

cāṭucāraṇacaureṣu dattaṃ bhavati niṣphalam |

avagūrya carec kṛcchram atikṛcchanti pātinī |

kṛcchātikṛcchau kurvīta piprasyotpādya śroṇitam |

strīdhanena tu yo mohād upajīvanti māna+ |

†rīyāṇyam† abhivastrāṇi te pāpā yāntyadogatim |

vṛthā uṣṇodakaṃ snāmaṃ vṛthā jāpyam avaidikam |

vṛthā⟨m⟩ aśrotriye dānaṃ vṛthā bhuktam adakṣiṇam |

rakṣān yaṃ harete bhakṣyaṃ rudrānnaṃ vrahmavarcasam |

sūtakāyā tu---so bhuṃkte pṛthivīmalam iti || (fol. 31v4–8)

Colophon

iti sārasamucchaye dharmaśāste parisamāpaḥ || śūbham || || || || (fol. 31v8)

Microfilm Details

Reel No. B 451/23

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 03-06-2009

Bibliography