B 451-2 Samayamayūkha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/2
Title: Samayamayūkha
Dimensions: 32.5 x 11.8 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. B 451-2 Inventory No. 59945

Title Samayamayūkha

Author Bhaṭṭā Nīlakaṃṭha

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 11.8 cm

Folios 34

Lines per Folio 10

Foliation On the verso, figures in the upper left hand margin above the abbreviation bha sa and in the right hand margin the word rāma

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

samayamayūkha, under which there are some illegible akṣaras

On the 19th folio the paper space for foliation is broken and 19 continues from the next folio.

29th folio is missing.

Excerpts

Beginning

saviśeṣākhyāvahitaṃ varjayeṃ mala iti vacanāt | holikāpūjāmaṃtras tu ||

aṣṭakūpāmayatrastaiḥ kṛtvā tvaṃ holivāliśaiḥ

atas tvāṃ pūjayiṣyāmi bhūte bhūtapradā bhaved iti dik || ||

iti pūrṇīmānirṇayaḥ || ||

athāmāsyāsā (!) sarvatra vratopavāsādāv uttarā pratipadya †mpam† avāpnoti yugmavākyāt | amāvāsyā tṛtīyāvatāuyoṣpāḥ parājitā iti smṛteś ca | bhūtaviddhātv amāvāsyā na grāhyā munipuṃgavair iti skāṃdeḥ pūrvavid vā niṣedhāc ca | asyāṃ somayoge kapiladhārātīrthe śrāddhasuktaṃ kāśī+ḍe || abhasimasamāyogeś cādvaya+tra labhyate ||

tīrthe kapiladhāreʼ smin gayayā puṣkareṇa kiṃ |

divyāṃtarikṣabhūtāni yāni tīrthāni sa[r]vaśaḥ ||

tāny atra nivasiṣyaṃti tadarthe somadinānvite || (fol. *1v1–5)

End

ata eva devalaḥ yāvad varṇavibhāgo [ʼ]sti yāvad vedaḥ pravarttate | saṃvāgnihotraṃ ca ta[t]vat kuryyāt kalau guga iti | yadyapi sanyāsasya catuścatvāriṃśa[c]chatābdāv adhikatvaṃ dhyā (!) senoktaṃ tathāpi gauṇaka | lonena samarpyata iti kecit | tridaṃḍaikadaṃḍābhiprāyeṇa vyavasthety apare | sāmānyato niṣiddhasya vāsavākyenopasa[ṃ]hāra ity anye | vastutas tu etāṇi vacanāni mahānivaṃdheṣu na dṛśyaṃte || || (fol. 36r1–4)

Colophon

 iti kalivarjyanirṇayaḥ || || iti śrīseṃgaravaṃśāvataṃsabhagavaṃtadevādiṣṭena mīmāṃsakaśaṃkarabhaṭṭātmajabhaṭṭanīlakaṃṭhena kṛte bhagavaṃtabhāskare samayamayūkhaḥ saṃpūrṇaḥ  || || || || || || || || || (fol. 36r4–5)

Microfilm Details

Reel No. B 451/2

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-05-2009

Bibliography