B 451-5 Sarojakalikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/5
Title: Sarojakalikā
Dimensions: 23.3 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/63
Remarks:


Reel No. B 451-5 Inventory No. 63097

Title Sarojakalikā

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.3 x 11.0 cm

Folios 14

Lines per Folio 1–7

Foliation figures in both margins on the verso, in the right under the abbreviation sa.ka and in the right the word rāma.

Place of Deposit NAK

Accession No. 2/63

Manuscript Features

Fol. 1r is empty except an akṣara vi after which the others are not clear.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

bhāsvatā kaviratnena prayatnena sphuṭīkṛtā ||

sarojakalikā bhāti śrutiśrīkarṇabhūṣaṇā || ||

atha śrāddhavyavasthā || hārītaḥ || 

na tatra vīrā jāyante nārogā na śatāyuṣaḥ ||

na ca śreyo [ʼ]dhiga[c]chanti yatra śrāddhaṃ vivarjjitaṃ ||

api mūlaphalair vāpi tathātyudakatarppanaiḥ ||

avidyamānaiḥ kurvvīta na ca śrāddhaṃ vivarjjayet || ||

yājñavalkyaḥ ||

āyuḥ prajāṃ dhanaṃ vidyā svargamokṣasukhāni ca ||

praya[c]chani tathā rājyaṃ pitaraḥ śrāddhatarppitāḥ || ||

śrāddhakartṛdharmāḥ || (fol. 1v1–6)

End

atha svabhāvaśuddhiḥ || vaśīṣṭhaḥ ||

vatsaḥ prasravane medhyaḥ śakuniphalapātane ||

striyañ ca ratisaṃsare śvāmṛgagrahaṇe [ʼ] śuciḥ || ||

manuḥ ||

śvabhir hatasya yanmāṃsaṃ śucis tan manur abravīt ||

kravyādbhiś ca hataś cānyaiś cāṇḍālādyaiś ca dasyubhiḥ ||

adoṣaḥ tu mukhaṃ strīṇāṃ gavāṃ pṛṣṭham ajāmukhaṃ ||

etāni nityaśūddhāni yaś ca vācā praśasyate ||

ātmaśaṣyāsanaṃ vastraṃ dārāputram adūṣakaṃ ||

brahmacārīgataṃ bhaikṣyaṃ nityamedhyam iti sthitiḥ

gaur asvo vilu(!)ṣāchāyāmakṣikāḥ śalabhābhukāḥ ||

ajo hastīraṇe kṣatraṃ raśmayaḥ (fol. 14v1–6

Colophon

 (fol. )

Microfilm Details

Reel No. B 451/5

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks double folios of 2v–3r

Catalogued by AP

Date 18-05-2009

Bibliography