B 451-6 Sarojakalikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/6
Title: Sarojakalikā
Dimensions: 24 x 9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/111
Remarks:


Reel No. B 451-6 Inventory No. 63095

Title Sarojakalikā

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.0 cm

Folios 14

Lines per Folio 7

Foliation figures in both margins on the verso, in the left under the abbreviation sa. and in the right under the word rāma

Place of Deposit NAK

Accession No. 4/111

Manuscript Features

On the cover-leaf(1r) the slokas instructs daily ācāras.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

bhāsvatā kaviratnena prayatnena sphuṭīkṛtā |

sarojakalikā bhāti śrutistrikarṇabhūṣaṇā || 1 ||

atha śrāddhakarmavyavasthā || hārītaḥ ||

na tra vīrā jāyaṃte nārogā na śatāyuṣaḥ |

na ca śreyo [ʼ]dhiga[c]chaṃti yatra śrāddhaṃ vivarjitaṃ || 2 ||

api mūlaphalair vāpi tathāpy udakatarppaṇaiḥ |

avidyamāne kurvīta na ca śrāddhaṃ vivarjayet || 3 ||

yājñavalkyaḥ ||

āyuḥ prajāṃ dhanaṃ vidyāṃ svargamokṣaṃ sukhāni ca |

pra[c]chaṃti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ || 4 || (fol. 1v1–4)

End

āpastaṃvaḥ ||

āmam annaṃ madhu ghṛtaṃ dhenvāḥ kṣīraṃ tathaiva ca |

guḍamāṁsarasā grāhyā nivṛttenāpi śūdrataḥ || 6 ||

śūdreṇa++++nāman taṃ vai bhuktamān yadi ||

ahorātroṣoto bhūtvā paṃcagavyena śūdhyati || 7 ||

vyāsaḥ ||

snānāhas tu yadā snānam akṛtvā śnāti vai dvijaḥ |

ahorātroṣito bhūtvā paṃcagavyena śudhyati || 8 ||

ā.. cāṃtaḥ pived yas tu yadi vā bhakṣayed dvijaḥ |

śatāni trīṇi gāyatryāḥ prāyaścittaṃ viśodhanaṃ || 9 ||

āpastaṃvaḥ ||

mūtroccāraṃ dvijaḥ kṛtvā ākṛtvā śaucam ātmanaḥ ||

mohād bhuktvātirātraṃ vā yavān pītvā viśudhyati || 10 ||

atha bhojanakāleṣu tv aśucir bhaved dvijaḥ |

bhūmau niḥkṣipya ca grāsaṃ snānaṃ kṛtvā viśudhyati || 11 ||

pivato yatra patet toyaṃ bhojane mukhanisṛtaṃ |

abhojyaṃ tad bhavet (fol. 14v1–7)

Colophon

 (fol. )

Microfilm Details

Reel No. B 451/6

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 19-05-2009

Bibliography