B 46-2 Anumānacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 46/2
Title: Anumānacintāmaṇi
Dimensions: 27.5 x 9.5 cm x 162 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5494
Remarks:

Reel No. B 46/2

Inventory No. 3416

Title Anumānacintāmaṇivyākhyā

Remarks

Author Rucidatta

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 9.5 cm

Binding Hole

Folios 171

Lines per Folio 8–9

Foliation figures on the verso, in the left under the abbreviation ci. bhā

Place of Deposit NAK

Accession No. 5/5494

Manuscript Features

On the front cover-leaf is written:

anumānaprakāśa
anumānacintāmaṇivyākhyā rucidattakṛtā

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

praṇayakalahakāle bhīṣaṇabhītihetoḥ
prakaṭayati samantān māyayā kāyam asmin
se(!) bhayam atha bhavān yāgāḍham āliṃgyamāno
ghaṭayatu ghanavighnaś vasam(!) asmākam īśaḥ ||

niśamya sakalaṃ śāstraṃ nānāgurumukhībujān ||
anumānaprakāśo [ʼ]yaṃ rucidantena tanyate || 1 ||

saṃgatiṃ darśayann eva śiṣyāvadhyanārtham idānīm anumānanirūpaṇaṃ kriyata pratijānīte pratyakṣeti | (fol. 1v1–4)

End

tathā ca viśiṣṭavirahasya tanvavānya(!) tatra cāprasiddhir eveti cet | maivaṃ | hetusāmānidhikaraṇyaviśiṣṭasya hetusāmānādhikaraṇātya[ṃ]tābhāvāprasiddhi(!)tiyogitvasyābhāvo vyāpyatvāsiddhiḥ na ca viśeṣyavirahajñānasyaiva vyabhicārajñānatayā pratibaṃdhakatvam iti vācyaṃ || hetau sādhyasāmānādhikaraṇyaṃ gṛhyamāṇaṃ sādhye [ʼ]pi hetusāmānādhi (fol. 171v7–9)

Microfilm Details

Reel No. B 46/2

Date of Filming

Exposures 168

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-05-2011