B 46-8 Jāgadīśī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 46/8
Title: Jāgadīśī
Dimensions: 28 x 10 cm x 368 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6854
Remarks:

Reel No. B 46/8

Inventory No. 25916

Title Jājadīśī

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 10.0 cm

Binding Hole

Folios 368

Lines per Folio 9

Foliation figures on the verso, in the left under the abbreviation jāga. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6854

Manuscript Features

Excerpts

Beginning

Vasya ca kapāle virahāt astu vā ghaṭāvacchinnatvasyeva saṃyogādisaṃbaṃdhasyāpi pratiygitvāṃśe saṃsrvamaryādayaiva bhānam || tṛtīyāṃtasamabhirvyāhārasya niyāmakatvāc ca nātiprasaṃgaḥ ghaṭān adhikaraṇaṃ bhūtalam ity ādau lakṣaṇayādhikaraṇapadame va ghaṭādhikaraṇārthakam (fol. 5r1–2)

End

abhāvasya pratiyogitāvacchedakāvacchinnapratiyoginā samaṃ virodho na tu pratiyogimātreṇa vyadhikaraṇadharmāva[c]chinnapratiyogīcana kvacid apy asti atra sidhyat(!)yādanaḥ sarvatraiva tadava[c]chinnābhāvaḥ | na ca prācyatvam īśvare[c]chāmātraṃ kiṃ tu tadviṣayatvam ity abhyupagamād iti bhā (. 10v7–9)

Microfilm Details

Reel No. B 46/8

Date of Filming 03-11-1971

Exposures 429

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 26-05-2011