B 47-10 Anumānamaṇyāloka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 47/10
Title: Anumānamaṇyāloka
Dimensions: 24 x 9.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5564
Remarks:

Reel No. B 47/10

Inventory No. 3455

Title [Ālokīyasāra]

Remarks The text describes itself as a summary of the Anumānamaṇi, a commentary on the Tattvacintāmaṇi.

Author Bhavānanda Siddhāntavāgīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.5 cm

Binding Hole

Folios 39

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5564

Manuscript Features

In the Preliminary Title List and NGMPP catalogue card, the title of the text is given as Anumānamaṇyāloka, and this title is mentioned on the cover-leaf.

The microfilm contains images of both the NGMPP catalogue card (exp. 1) and the NAK catalogue card (exp. 2).

Available folios: 1–39.

On exp. 3 is written:

anumānamaṇyālokavyākhyāḥ
bhavānandī

adhyātmādipadārthebhyo viviktaṃ svātmani sthitaṃ |
tan na paśyaṃty aho ⟪‥‥⟫ [[kaṣṭaṃ]] daurbhāgyaṃ duṣṭacetasāṃ |

pratyakṣagocaradaivaṃ lokaṃ cātipramādinaṃ |
dṛṣṭvā śrutiḥ śirastāḍam anukrośati duḥkhitā |

pratyakṣatamam (!) apy enaṃ vitamaskaṃ svayaṃ svataḥ |
aho kaṣṭaṃ na paśyaṃti kaṃ yāma śaraṇaṃ vayaṃ |

pra parā apa saṃ a
|| śrīgaṇeśāya namaḥ ||    ||

śrīsarasvatyai nama[ḥ]

śrīgurbhyo namaḥ ||

There are two exposures of fol. 33v (combined with an illegible image of the NAK catalogue card).

The NAK catalogue card was also microfilmed in an illegible state after fol. 39v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

navanīlāmbujaruciraṃ
caraṇaraṇatkiṃkiṇījālaṃ |
haiyaṃgavīnacoraṃ
nandakiśoraṃ namasyāmaḥ || 1 |

anumānamaṇau sāram ālokīyaṃ prayatnataḥ |
śrībhavānandasiddhāntavāgīśena prakāśyate || 2 ||

śrīgauryoḥ parivṛḍhaḥ prabhur hariharātmakaḥ | tattvacintāmaṇer graṃthasyāyaṃ bhāvaḥ anumānaparicchede tadrūpaikakhaṃḍe prakāśyata ity anvayaḥ | tena etat khaṃḍajñāne samstasyaiva tattvacintāmaṇer bhāvo jñāyata ity atra prakarṣaḥ sūcitaḥ | | pratyakṣeti | pratyakṣoddeśety arthaḥ | tallakṣaṇānantaram ity atra lakṣaṇasyāvahitvam ārthaṃ | lakṣaṇaṃ nirūpaṇaṃ | yady apy uddeśakramo ⟪‥⟫ na saṃgatiḥ tathā hi | na tavād asya hetutāprasaṃgāvasaranirvāhakatvaikakāryatveṣv aṃtarbhāvaḥ | (fol. 1v1–7)

End

vādyuktaśabdasya yānavato ʼrthāḥ saṃbhavaṃti tāvatām eva dūṣaṇasya sāṃpradāyikatvād iti bhāvaḥ | mūle yatkiṃcit sādhyādhikaraṇānadhikaraṇe dhūme citi ⟪mūºº⟫ | tathā ca dhūmasyaiva sādhyavirodhitatyā tatra ca dhūmasāmā[nā]dhikaraṇyasatvād a[[vyāptir i]]ti bhāvaḥ | evaṃ cāsādhyatvena sādhyānadhikaraṇādhikaraṇatvaṃ na vā sādhyādhikaraṇānadhikaraṇatvam iti mūlārthaḥ | pṛthivītve pīti | pṛthivīmātravṛttitadghaṭatvādāv ity arthaḥ | evaṃ ca uktalakṣaṇe ca pratiyo (fol. 39v9–12)

Microfilm Details

Reel No. B 47/10

Date of Filming 07-01-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 15-08-2008