B 47-11 Abhāvavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 47/11
Title: Abhāvavicāra
Dimensions: 25 x 10.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/686
Remarks:


Reel No. B 47-11 Inventory No. 4856

Title Abhāvavicāra (as given in the NAK catalogue card, the Preliminary Title List and the cove-leaf of our MS)

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.5 cm

Folios 17

Lines per Folio 10

Foliation figures on the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin

Place of Deposit NAK

Accession No. 4/686

Manuscript Features

The NGMPP catalogue card is not available in this Reel Number.

Available folios 1–17r.

abhāvavicāraḥ

There are two exposures of fosl. 8v–9r.

Excerpts

Beginning

śrīmān gādādhārasudhīr viśadī karoti (this line should be after the opening line)

oṃ namaḥ śrīgurugaurīcaraṇābhyām || (this line should be written as the opening line)

rādhāmukhāba(!)mathumattamadhuvrataśrī-

kṛṣṇasya pādayugalaṃ śirasā praṇamya |

†nañcādasaṃjñitaśiromaṇigūḍhabhāva(!)

yady api sādṛśyādayaḥ ṣaḍ eva nañrthāḥ yad uktaṃ |

tatsādṛśyaṃ virodhaś ca tadanyatvaṃ tadalpatā |

aprāśastyam abhāvaś ca nañarthāḥ ṣaṭ prakīrttitā

iti tathāpi lakṣaṇayeva sā eva sādṛśyatvādyapekṣayāʼbhāvatvabhedatvayor laghutayā tayoḥ pravṛttinimittatve vinigamakasatvād ity āśayenāha saṃsargābhāva iti naño ʼrthaḥ nañpadaśakyaḥ || (fol. 1v1–5)

End

ghaṭau na sta ityādau ghaṭadvayatvādhisāmānādhikaraṇyenaitaddeśāstitvābhāvaḥ pratīyane(!) yatra †cekarāva†ghaṭas tatra tādṛśadvittvasāmānādhikaraṇyena ghaṭāṃtare taddeśavṛttitvābhāvasyābādhād atra ghaṭau na sta ityādivākyasya yogyatā || na caivaṃ yatrādhikaraṇe ghaṭadvayaṃ vartate tadadhikaraṇāstitvābhāvasyāpi ghaṭaparyāptadvitvāśrayataddeśāvṛttighaṭāṃtare satvānadhikaraṇaparam atra ghaṭau na sta iti vākyaṃ pramāṇa[ṃ] syād iti vācyaṃ || ghaṭa(‥)dvayaparyāptadvitāvacchedena nañarthābhāva (fol. 17r7–10)

Colophon

Microfilm Details

Reel No. B 47/11

Date of Filming none

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-08-2008

Bibliography