B 47-4 Anumānacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 47/4
Title: Anumānacintāmaṇi
Dimensions: 26 x 11.5 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5493
Remarks:

Reel No. B 47/4

Inventory No. 3415

Title Pragalbhacintāmaṇi

Remarks The text is a commentary on Anumānadīdhiti. In the Preliminary Title List, the title was given as Anumānacintāmaṇi.

Author Pragalbha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.5 cm

Binding Hole

Folios 98

Lines per Folio 18–24

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5493

Manuscript Features

The Preliminary Title List of MS mentions the title of our MS as the Anumānacintāmaṇi. But, it is not the correct title. Probably, this title has been mentioned for it comments on Anumānakhaṇḍa of the Anumānadīdhiti.

On exp. 2 is written:

anumānacintāmaniṭīkā
pragalbhakṛtā
pragalbhīciṃtāmaṇiṭīkā anumānī

pragalbhacintāmaṇir anumānadīdhiteṣ ṭīkā

Available folios: fols. 1–16,18–66, 80–104 and 106–113

There are two exposures of fols. 19v–20r, 66v, 80r, 83v–84r, 97v–98r, 100v–101r, 108v–109r and four exposures of fols.109v–110r.

Excerpts

Beginning

namo vāgdevatāyai ||

nārāyaṇasya caraṇaṃ śaraṇaṃ praṇamya
mātaḥ sarasvati tavāpi padāraviṃdaṃ |
dhyātvā pitur narapateś caraṇadvayaṃ ca
śrīmatpragalbha iha kiṃcid ahaṃ bravīmi || 1

pratyakṣopajīvakatvāt pratyakṣānaṃtaraṃ bahuvādisaṃmatatvād upamānā⟪‥‥‥⟫t prāg anumānaṃ nirūpyata iti ||

atra pratyakṣopajīvaketyādinā pratyakṣanirūpaṇānaṃtaram anumānanirūpaṇe hetuhetumadbhāvaḥ saṃgatiḥ (‥‥)jam iti darśitaṃ | bahuvādisaṃmatetyādinā tu pratyakṣopajīvakatvāviśeṣe pi anumānopamānayor alpavādivipratipattinirāsapūrvakanirūpaṇatayā (fol. 1v1–4)

End

pūrvaṃ tadabhāv[[ā]]bhāvatvena kāraṇatāgraha ity uktaṃ saṃprati trayāṇāṃ vyatireke dahanavyatirekaṃ tattritayānyatamasatve tatsatvam ity anvayavyatirekā(‥‥‥)tṛṇatvādinānyatamatvena vā kāraṇatāgraha ity apunaruktiḥ | apāstam iti | atra tṛṇaṃ vinā vahnir iti vyabhicārajñāne kāraṇatāgraho durghaṭa eveti mūlaṃ bādhakaṃ | (fol. 113v17–19)

Microfilm Details

Reel No. B 47/4

Date of Filming 06-01-1971

Exposures 111

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 07-08-2008