B 47-8 Avayavadīdhiti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 47/8
Title: Avayavadīdhiti
Dimensions: 32 x 9.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5276
Remarks:


Reel No. B 47-8 MTM Inventory No.: 5651

Reel No.: B 47/8

Title Avayavadīdhitiṭippaṇī

Remarks The other text contained in our MS is unknow. In the Preliminary Title List the title was given as the Avayavadīdhiti only.

Author Gadādhara Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 9.5 cm

Folios 52 (the Avayavadīdhitiṭippaṇī), 4 (the unknown text, but related to the same subject)

Lines per Folio 7–13

Foliation Fols. 1–3 : figures in the lower right-hand margin of the verso

Fols. 4–19  figures on the verso ; in the upper left-hand margin under the abbreviation ga. a. ya. va. and in the lower right-hand margin under the word rāma

Fols. 20–28  figures on the verso; in the upper left-hand margin under the abbreviation . ṭī. ga. avaya. and in the lower right-hand margin under the word rāma

Fols. 29–35  figures in the right-hand margin with the abbreviation avayavaśiṭī. gāṭī. pratijñāla. or avayavagāṭī. śiṭī.

Fols. 36–52  figures in the lower right-hand margin with the abbreviation avayavagā. of the verso

The Unknown text figures on the verso ; in the uppe left-hand margin under the abbrviation ga. a. ya. va. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5276

Manuscript Features

1. Avayavadhīdhitiṭippaṇī

2. Unknown (related to the same subject)

avayavadīdhitiṭīkā

gadādharī

52 patrāṇī

There are two exposures of fols. 10v–11r, 19v–20r, 36v–37r and 40v–41r.

Fols. 14–19 are in reverse order and difficult to find out the location.

There are several marginal notes in our MS.

Excerpts

Beginning

śrīgurubhyo namaḥ |     |

anumānaṃ nirūpya nyāyatadavayavanirūpaṇaṃ pratijānīte mūle tacceti tat niruktam anumānaṃ parāthaṃ vicāradaśāyāṃ madhyasthasya vivādaviṣayasādhyaniścayarūpaprayojanasādhanam nyāyasādhyaṃ nyāyaprayojyam ity arthaḥ vādiprayuktanyāyajanyaśābdabodhena madhyasthasya liṅgaparāmarśarūpānumānajananād iti bhāvaḥ jñāyamānaliṅgasyānumānattve tu viśeṣaṇasya nyāyādhīnattvena tadviśiṣṭasya tathātvam ity avadheyam athavā anumānaṃ anumitiparārthaṃ madhyasthasya sandehanivṛttirūpaprayojanasādhanam parasya prativādito ʼrtho nivṛttir yasmād iti tādṛśam iti vā etena nirūpaṇaprayojanam upadarśitam nyāyaprayogadvārā madhyasthānumiter eva nyāyaprayojyatvāt kāraṇatvaṃ smaraṇaprayojanakasaṃbandhakathanena prasaṅgo vā saṅgatir api darśitā samastarūpeti pakṣasattvādipaṃcarūpety arthaḥ (fol. 1v1–5)

End

buddhisthavācakatvād iti buddhiprakāreṣu ekayukter ity arthe

vyutpatyavirodhaṃ dṛṣṭāṃtena dṛḍhayati yatheti

kalyāṇānāṃ tvam asi mahasāṃ bhājanaṃ viśvamūrtter

†dhūryāṃ lakṣmī prathamapi bhaśaṃ dhehi† deva prasīda

yad yat pāpaṃ praṇijahi jagannātha (na musya) tan me

bhadraṃ bhadraṃ vitara bhagavan bhūyase maṃgalāya |      | (fol. 52v9–11)

Colophon

iti śrīgadādharabhaṭṭācāryaracitā avayavadīdhitiṭīppaṇī samāptā⟨ḥ⟩ |

śubham astu |     |

śrīmadguruvaraviśvanāthacaraṇasarasīruhayugaleṣu bhaktir astu |     |

śrīr astu |

gāṃbhīryātiśayena pasyata gatāṃ netrāṇi mānaṃ gatā

patraṃ yasya navīnatāṃ bhajati yat padmeyam āsīj jagat

rājatkesariṇāṃ samudram amaraṃ (‥‥‥‥‥‥‥)

śete yaḥ savibhāvarīśaruciraḥ kuryāc (chapabhraṃśivaḥ) (fol. 52v11–12)

Microfilm Details

Reel No. B 47/8

Date of Filming 06-01-1971

Exposures 66

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-08-2008

Bibliography