B 48-12 Anumānaprāmāṇyamūlavyākhyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/12
Title: Anumānaprāmāṇyamūlavyākhyā
Dimensions: 32.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5277
Remarks:


Reel No. B 48-12 Inventory No. 3461

Title Anumānaprāmāṇyamūlavyākhyā

Author Gadādhara Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 9 cm

Folios 3

Lines per Folio 10–11

Foliation not maintained

Date of Copying VS 1935

Place of Deposit NAK

Accession No. 5/5277

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ

tatkaraṇam iti.

tatpadena vyāptiviśiṣṭapakṣadharmatājñānajanyajñānatvena prakrāntarūpeṇānumitiḥ parāmṛṣyate. nānumititvena. ato na lakṣyatāvacchedakānumānatvena saha lakṣaṇābhedaḥ nacoddeśyatāvacchedakavidheyatāvaccheda(2)kayor abhedenānvayānupapattiḥ lakṣyatāvacchedakānumānatvaśarīre ʼ numiter anumititvajātipuraskāreṇa niveśāt. anupūrvamādhātos tādṛśajātiviśiṣṭavācakatvāt. jātighaṭitānumitilakṣaṇapakṣe pi tādṛśajanyajñānavṛtyanubhavatva(3)vyāpyajātitvaviśeṣitānumititvajātyā ʼnumites tacchabdena parāmarśāt. (X. 1:1–3)

End

nanv iti. vyāptijñāne iti. saptamyartho viṣayatvaṃ, tathā cānumitikāraṇībhūtajñānaviṣayībhūtavyāptisvarūpaṃ kīdṛśam ity arthaḥ kīdṛśaviśiṣṭanirūpitaviṣayatvam anumitikāraṇatāvacchedakībhūtam iti tu paryavasitaṃ na tā(10)vad iti. avyabhicaritatvaṃ. avyabhicaritatvapadārthaḥ anumitihetuvyāptijñāne vyāptir iti (praśnastham) anuṣajyate tathā cāvyabhicaritatvapadārtho nānumitijanakatāvacchedakaviṣayatāśraya ity arthaḥ avyabhicārapadārthaviṣayatānānumitijana(11)katāvacchediketi yāvat | ○ | | (X. 3b:9–11)

Colophon

ity anumānaprāmāṇyamūlavyākhyā gadādharabhaṭṭācāryaraciteti jānantu vidvāṃsaḥ | ○ | |1935 | 1 | 2 | 1 | 6 | śubham. | śrīmadgurucaraṇasarasīruharātir jīyāt | ○ | viśvanāthacaraṇayugaleṣu bhaktir astu (X. 3b:11)

Microfilm Details

Reel No. B 48/12

Date of Filming 18-02-1971

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks The first exposure has been microfilmed double.

Catalogued by BK/SG

Date 27-06-2005

Bibliography