B 48-13(1) Ākhyātavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/13
Title: Ākhyātavāda
Dimensions: 24 x 10 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7033
Remarks:


Reel No. B 48-13 Inventory No. 2016

Title Ākhyātavādavyākhyā

Author Rāmakṛṣṇa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–6, 8–22

Size 24.0 x 10.0 cm

Folios 21

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation ā.ṭī. and in the lower right-hand margin on the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/7033

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

mukuṃdacaraṇadvaṃdvam ādhāya hṛdayāṃbuje ||

rāmakṛṣṇena kavinākhyātavādo vivicyate | 1 ||

ākhyātasyeti ||

yatnatvam ākhyātaśakyatāvacchedakam ity arthaḥ ||

tena vyāpāraśaktivādinā yatne sāmānyataḥ śaktisvīkāre[ʼ]pi na siddhasādhanaṃ | evaṃ ca yatnatvam ākhyātaśakyatāvacchedakaṃ | tatvabodhakavivaraṇavattvād iti prayogaḥ | vivaraṇatvaṃ pramāṇatvavyāpyam iti hetau (tatpraveṣaḥ) || bādhakam iti || kutracid āśrayatvapratiyogitvādivivaraṇe[ʼ]pi gauravān na tatra śaktir ity arthaḥ || vyutpattir iti || (fol. 1v1–6)

End

ākhyātārthaṃ (vivecayati sa‥)ti | naśyatītyādā(!)śrayatvārtha(kṛtyāsaṃbhavāt tadā) kvacid iti | tatra ca pratiyogitvā(dyartha) iti prāg evoktaṃ | tādṛśeti I‥‥‥varttamānayatnānubhavasya sārvatrikatvaṃ śābda(tvaṃ cābhidhe)/// (fol. 22v8–10)

Colophon

(fol.)

Microfilm Details

Reel No. B 48/13

Date of Filming none

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 15v–16r

Catalogued by BK

Date 14-02-2008

Bibliography