B 48-13(2) Ῑśvaravāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 48/13
Title: Ῑśvaravāda
Dimensions: 23 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/632
Remarks:

Reel No. B 48/13

Inventory No. 24378

Title Īśvaravāda

Remarks

Author Raghudeva Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 2–4, 6

Size 23.0 x 8.5 cm

Binding Hole

Folios 4

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ī.rcā. and in the lower right-hand margin under the word śrīsūryaḥ on the verso

Place of Deposit NAK

Accession No. 4/632

Manuscript Features

Excerpts

Beginning

///tra pakṣatāvacchedaṃkaṃ avacchedakāvacchedena sādhyasiddhir uddeśatayāṃśataḥ siddhasādhanasyādoṣatayā na ko[ʼ]pi doṣa iti vācyaṃ || prakṛte kāryatvasya hetutayā pakṣatāvacchedakasya hetuttvaprasaṃgād iti cen na | janyattvasyaivātra pakṣatāvacchedakattvāt | na coktadoṣaḥ svarūpasaṃbaṃdha[[viśeṣa]]rūpatayā hetusvarūpakāryattvasya tu prāg(!)bhāvapratiyogitvarūpatayā uktānupapatter abhāvāt | (fol. 2r1–3)

End

evaṃ ca tādṛśakāryakāraṇabhāvasiddhakṛtāt sargādyakālīnaghaṭatvād iti vikalpakaṃ jñānaṃ janyaṃ nirvikalpakatvād idānīṃtananirvikalpavad ity anumānād ekanityajñānasiddhau tadāśrayatveneśvaraḥ kalpanīya iti | (fol. 6v5–7)

Colophon

śrīmadbhaṭṭācāryaraghudevakṛta īśvaravā[daḥ] samāptaḥ || (fol. 6v7)

Microfilm Details

Reel No. B 48/13

Date of Filming none

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 14-02-2008